________________ 286 ] संस्कृत-प्रवेशिका पुस्तकस्य आत्मकथा कथमपि कस्यापि हातिकरं तय्यं न प्रकाशयेत् / शासकैः समाचारपत्रेभ्यः पूर्णस्वतन्त्रता प्रदेया, नम्मागें बाधाश्च न कथमपि उपस्थापनीयाः / तदैव समाजस्य, देशस्य, संसारस्य च कल्याणं सम्पत्स्यते / (38) पुस्तकस्य आत्मकथा एकदा पुस्तकाध्ययनानन्तरं यदाहं चिन्तामग्नः आसम् तदा तत् जोर्णपुस्तक माम् अवदत्-सौम्य ! कि मे जीर्णाङ्गानि ध्यायति भवान् / नेदं मे प्राक्तन रूपम् यतो अहमपि पुरा पुरोवर्तिसजातीय-नूतनपुस्तकतुल्यमेव आसम् किन्तु दैवदुर्विपाकाद इदानीम् एतादृशीम् अस्वथां नीतः / अतः चिन्तयामि ते हि मे दिवसाः गताः' इति / तथापि ममैवाय महिमा येन जडा: अपि उद्बुद्धाः भवन्ति, निर्धनाः अपि धनिनो भवन्ति, दीनाः अपि सुखिनः संजायन्ते / यतः मदध्ययनात् विधालाभो भवति / विद्यया च विनयादिप्राप्तिः ययोक्तम अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् / नवस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः / / विद्या ददाति विनयं विनयाद्याति पात्रताम् / पात्रत्वाद् धनमाप्नोति धनाद्धर्मः ततः सुखम् // सहृदयोऽसि चेन् भृगु ममेतिहासम् सर्वप्रथमं मम पूर्वजस्वरूपं गुरूच्चारणानूच्चारणात्मकम् आसीत् / न कोऽपि भोतिका आधारः आसीत्, स्मृतिरेव केवलं साधनम् / इयम् अव्यक्ता अवस्था / किश्चितकालानन्तरं मम पूर्वजानाम् आधिभौतिकगात्राणि शिलामृत्तिका-तरुत्वापादिरूपेण अभिव्यक्तिमापन्नानि। पश्चात् तेषां कलेवराणि तालदलभूर्जत्वङ्मयानि च संवृत्तानि / अद्यापि तानि रूपाणि क्वचित् क्वचिदपि उपलभ्यन्ते यानि दृष्ट्वा मनः नितान्तमानन्दमनुभवति / पत्रात्मकम् इदानीन्तने ममरूपं अनोहरतरम् / अधिदैविक शरीरं तु सदैव सरस्वतीरूपेण अपूज्यत / तत्र भारते सर्वप्रथम मभोपरि ब्राह्मी लिपिरूपेण वर्णानां प्रयोगः प्रारभत / पश्चात् क्रमेण देवनागरी लिपिः विकसिता अभवद् यस्याः इदानीं बाहुल्येन प्रचारः अवलोक्यते / यथा मानवशरीरम् अवस्थाभेदेन परिवर्तते तथैव ममेदं शरीरमपि कालक्रमेण परिवर्तितम्, इदानीं जीणं च सजातम् / इदानीं मम आत्मकथा विशेषतः शृणु-इतः शतं वर्षाणि प्राक् एकदा मुम्बईमुद्रणालये कागदपत्राणामुपरि देवनागरी लिपी सुपरिष्कृतं वर्तमान पुस्तकाकारं मे शरीरं विनिर्मितम् / ततो निर्गत्य अहं पुस्तकविक्रेतुः आपणिकस्य हस्तं प्रापितम्। सः माम् अन्यः भ्रातृभिः सह काष्ठमण्डूषायामास्थापयत् / गते बहुतिये काले कश्चन, भद्रपुरुषः मा सहर्षम् अवलोकयन् स्वगृहम् अनयत् / कालपरिणामस्य दुरिहार्यवाद इदानीं मम ईदुशी दशा सम्पन्ना / मन्ये अत्रैव आयुःशेषं यापयामि।