________________ भगवान् श्रीकृष्णः ] परिशिष्ट : 9 निबन्ध-संग्रह ताभ्यामेव च विविधान्यान्दोलनानन्तरम् अभूतपूर्वा सफलतामपि ' अवाप्नोत् / एतदीयं सत्याहिंसादर्शनमध्येतुं वैदेशिकाः अत्र आगच्छन्ति / अस्य ईश्वरे महती निष्ठा आसीत् किन्तु सत्यमेव ईश्वरम् अमन्यतमः। एतेन अहिंसा महाशक्तिरूपेण समुपासिता, यदने प्रचुर शास्त्रास्त्रादिभिः सुसम्पन्नाः अपि वैदेशिका: स्वशासन सञ्चालयितुम् असमर्थाः, चिरं स्थातुं नाशक्नुवन् / विश्वेतिहासे नवीमोऽयम् अनुभवः पद बलवन्तोऽपि निर्बलैः सत्याहिंसाबलेनैव पराभूताः / अद्यापि देशोऽस्माकं तामेव नीति तटस्थतानाम्ना अनुसरति / तस्मात् तत्सम्मानाय तज्जयन्त्युत्सवः राष्ट्रियपर्वरूपेण महता समारोहेग समस्ते देशे संपाद्यते / अस्मिन् दिने गान्धिसाहित्यस्य, तज्जीवनसंदेशस्य, तदादर्शपरम्पराणां च मनन, प्रचारः, तदनुपदं समाचरितुं संकल्पाश्च क्रियन्ते। एतेषु विष्वपि पर्वसु सार्वजनिक-राष्ट्रियावकाशो भवति समस्ते भारते / अपराधिना कारावासदण्डावधौ न्यूनता उद्घोष्यते / तस्मिस्तस्मिन् क्षेत्र उत्कर्षाधायक कार्यकर्तृभ्यो विशिष्टपुरुषेभ्यः 'पद्मश्री' प्रभृतयः सम्मानोपाधयो वितीर्यन्ते / 278 ] संस्कृत-प्रवेशिका [ श्रीणि राष्ट्रिय पर्वाणि एव दृष्टिगोचराः अभवन् / तदानीं देशव्यापिनि दर्शनीये महति उत्सवे सर्वेषाम् युगपत् हर्षोल्लासमिथितः अदृष्टपूर्वः स्वाभाविक: अन्तःप्रेरितः अदम्योत्साहः सहयोगश्च पासीत् / किंबहुना पवित्रतमस्य पर्वणः अनुरूप सर्व सम्पादितमभवत् / भारतवर्षस्येतिहासे इदं स्वतन्त्रताभिधानं प्रधानपर्व भारतीयागां कृते गर्वस्य गौरवस्य चास्पदमिति / परतन्त्रतायां स्वर्गोपममपि सुखं नगण्यम्, स्वातन्त्र्ये तु अल्पमपि सुखं अमृतोपममिति निर्विवादम् / एतदर्थस्य देशभक्त': प्रारब्धस्प अहिंसान्दोलनस्य प्रयोगः अद्य चरितार्वः अभवत् / तदा प्रभृति इदं पर्व प्रतिवर्ष तस्यामेव तारिकाया देशे सर्वत्र तथैव समायोज्यते / अत्रावसरे देशसंरक्षणाय सरपि ययाकथमपि संरक्षणाय सकल्पाः क्रियन्ते। पुण्यश्लोकाना गावाः गीयन्ते / वर्षाभ्यन्तरम् अतीते इतिहासे भाषणेषु विहंगम दृष्टिरपि दीयते / 2. गणतन्त्रदिवसोत्सवः-जनवरीमासस्य षड्विंशतितारिकायां गणतन्त्रदिवसोत्सवः समारुह्यते / यद्यपि 1947 ईसवीये अगस्तमासस्य पञ्चदशतारिकायामेव स्वतन्त्रताप्राप्तिरभवत् तथापि जनताप्रतिनिधिनिमित-संविधानानुसार गणतन्त्रवासनपढ़तेः स्थापना 1950 ईसवीये जनवरीमासस्य पविशतितारिकायां समपद्यत / एवं च देवाशासनस्य समग्रो भारः अस्माकं शिरसि, ग्यपतत्, देशश्चार्य प्रभुतासम्पन्न गणतन्त्रः उद्घोषितः / ततः प्रभूति अयमपि स्वतन्त्रतादिवस-समकक्ष एव द्वितीय पर्व प्राचलत् / अस्यास्तिथेरपरमपि माहात्म्यं यत् अस्यामेव तारिकाया 1930 ईसवीये लाहोरनगरस्य रावीतटे कांग्रेससभायाः अधिवेशनम् अभवत् यस्मिन् श्रीजवाहरलालनेहरुमहोदयस्य नेतृत्वे अनेकः देशभपतैः स्वदेशं वैदेशिकशासनात् मोचयितुं शपथः गृहीतः, प्रतिज्ञातं च यत् आस्वतन्त्रतालाभात् वयं क्षणमपि न विधमिध्यामः / ततश्च महात्मागान्धि-सुभाषचन्द्रबोसप्रभृतिभिः प्रारब्धं स्वतन्त्रतान्दोलनं तेषाम् अविरतप्रयासैः अस्मिन्नेव दिवसे सफलमभवत् / ततः प्रभृति प्रतिवर्षम् उत्सवोऽयं पूर्णेन उत्साहेन च भारतवासिभिः विधीयते / अस्मिन्नपि उत्सवे राष्ट्रीयध्वजोत्तोलनादिकं तत्सर्वमपि संपाद्यते यत् पूर्वोक्ते पर्वणि विस्तरेण वणितमस्ति / राजधान्यां (दिल्लीनगरे) एतद्देश षटकप्रदेशानी ( States ) सर्वेषामपि विशेषदृश्यानि ( झांकियाँ ) प्रदश्यन्ते / शतहनीध्वनिभिः (तोप दागकर ) देशप्रतीकभूतस्य राष्ट्रपतेः समादरोऽपि ( सलामी ) अनुष्ठीयते। 3. गान्धिजयन्त्युत्सवः- भारतीयेतिहासे स्वतन्त्रताप्राप्त्यर्थ बहुभिः देशभक्तैः विविधरूपेण प्रयतितम् / तेषु मान्धिमहोदयस्य मूर्धन्य स्थानम् / सः 'बापू, 'राष्ट्रपिता' इत्यादिभिरनेक: आदरसूचकैः शब्दैः सदा देशवासिभिः ध्यपदिश्यते / अस्य महाभागस्य जन्म 1869 ईशवीवस्य अक्टूबरमासस्य द्वि-तारिकायाम् अभवत् / बस्य वैशिष्टय यत् सत्याहिंसारूपाभ्याम् एव अस्त्राभ्यां स्वतन्त्रतासंग्रामः प्रारब्धः। (32) भगवान् श्रीकृष्णः यदा यदा हि धर्मस्य ग्लानिर्भवति भारत / अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् / / इति वचनमनुसृत्य पञ्चसहस्रवर्षपूर्व ( द्वापरान्ते-कलेरादी) देशेऽस्मिन् भगवान् श्रीकृष्णः अवातरत् / तदनुसारं भाद्रपदमाशि कृष्णपक्षे अष्टम्यां तियो लीलापुरुषोत्तमस्य भगवतः श्रीकृष्णस्य प्रादुर्भावः अभवत् / तदा प्रभूत्येव अद्यापि जनाः तस्य जन्मोत्सवं 'कृष्णजन्माष्टमी' पर्वरूपेण सोत्साहं विदति / कंसस्य स्वसा देवकी तस्य माता, वसुदेवश्च पिता आस्ताम् / अनेनन महाभारतयुद्धकाले रणभूमी अर्जुनाय सकलशास्त्र साररूपा भगवद्गीता उपदिष्टा। दशावतारेषु भगवान श्रीकृष्णः पूर्णकलावतारः मन्यते / कंसस्य स्वसुः वसुदेवेन सह विवाहावसरे एका आकाशवाणी अभवत् गत् तस्याः अष्टमगर्भादुत्पनी बालकः कंसस्य घातको भविष्यति / तदा अस्गाः भविष्यवाण्याः भीतः कसः सप्त नवजात शिशुन निर्दयं हतवान् / अष्टमः लिए श्रीकृष्णः कठोरकारागारे प्रादुरभवत् / तदानीं कंसभीती स्वो पितरो विजोग सोऽवदत् -'हे तात ! गोकुले नन्दगृहे यशोदागर्भात अधुनैव सम्भूता नाममा समान मां च तत्र स्थापय / ' देवप्रभावात् पित्रा वसुदेवेन तथैव कृतम्। बालाका बटनां न कोऽपि मजानात् / तथाभूते कारागारजगेयः गोपाल