________________ 274 ] संस्कृत-प्रवेशिका [ षड्-ऋतवः षड्- ऋतवः ] परिशिष्ट : 9: निबन्ध-संग्रह [235 मासतयं मन्यते / तत्र संवत्सरानुसारेण प्रथमं वसन्तः ऋतुः समागण्छति / ततः परं क्रमेण ग्रीष्मः, वर्षाः, शरद्, हेमन्तः, शिशिरश्च आयान्ति / अत्र संक्षेपेण तेषां दिग्दर्शनं क्रियते 1. वसन्त:-अयम् ऋतुः साधारणतया चैत्र-वैशाखमासयोः मन्यते / शिशिरग्रीष्गामध्ये स्थितत्वाद् अस्मिन् ऋती नाधिकं शैत्यं न वा अधिकोष्णता बाधते / मन्दशीतलसुरभिः दक्षिणपवनः प्रवहति / यथोक्तम्इह मधुपबधूनां पीतमल्लीमधूनां, विलसति कमनीयः काकलीसम्प्रदायः / इह नटति सलील मञ्जरीवजुलस्य, प्रतिपदमुपविष्टा दक्षिणेनानि लेन / सर्वे शुष्कवृक्षाः सर्वाः पत्रहीनाः लताश्च नूतनपत्र-पुष्पफलादिभिः समलंकृताः भवन्ति / आनेषु नवकिसलया: मजयश्च समुद्भवन्ति / सरोवरेषु कमलानि, स्थलेषु च वकुलाशोकप्रभूतितरूणां लतानां च नानावर्णानि पुष्पाणि विकसन्ति / प्रतिवनं सहकारविटपेषु कोकिलाः मधुरं कूजन्ति, भ्रमराश्च सामोदं पुष्पाणां रसमास्वाद्य मञ्जु गुजन्ति / यथोक्तम् कालिदासेन कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् / इति यथाक्रममाविरभून्मधुर्दुमवतीमवतीयं वनस्थलीम् / / . अपि - उष्णतायाः उत्कर्षः / अस्य ऋतोः द्विमासपरिमितता उष्णताधिक्यतन्त्रा / यतो अनयोः मासयोः (ज्येष्ठापाढयोः) सूर्यः प्रचण्डाभिः अत्यधिकं तपति, येन कोपाकुलस्य नुपस्य मुखमिव उच्चैगंगनं दुष्प्रेक्ष्यम्, गृहाद बहिनिर्गमन पश्चाग्नितर इच महत्कष्टकर भवति / उष्णः तीवच विरहिणी नि:श्वास इव दुःसहः वाय: प्रहति / वृक्ष-टता-सरित्-प्रतयः प्रोधिताना विरहातुराः प्रमदाः इव प्रतिदिनं दुष्यन्ति / जलस्थाने प्रायः मृगमरीचिकाः प्रतिभान्ति किन्तु इदानीमपि समुद्रः प्रभूतजलपूर्ण एवं गर्जति / ययोक्तम् -"शोषितसरसि निदाचे नितरामेवोवतः निन्धुः।" कृपणस्य घनतृष्णेव पिपासा अत्यधिक वर्धते / स्नानं प्रीतिजनक भवति / आतपबहुलापि छाया तरुपादमूलं न त्यजति / तरुछायासु विधामः सुखकरः मवति / यथोक्तं कालिदासेन सुभगमलिलावगाहाः पाटलसंसर्ग-सुरभिवनवाताः / प्रच्छायमुलभनिद्रा दिवसा: परिणामरमणीयाः / / अपि च--- तप्ता मही विरहिणामिव चित्तवृत्तिस्तृष्णाध्वगेषु कृपणेष्विव वृद्धिमेति / सूर्यः करदहति दुर्वचनैः खलो नु छाया सतीय न विमुञ्चति पारमूलम् / / स्वेदः अजनं प्रवहति, शरीरे शिथिलता च आयाति / कार्येषु मनः स्थिरं न भवति / विद्युयजनानि अन्यानि वा व्यजनानि जनाः अहनियां सेवन्ते / शीतलचन्द्रकिरणोज्ज्वला रात्रिः रम्या आमोदकरी च भवति / तस्मात् जनाः बहिः शेरते / केचन जीवाः तापाधिक्यात् म्रियन्ते / नागरिका: ग्रामीणाः वा जलाय राजमार्ग स्थितेषु जलकूपेषु कलहायन्ते / धर्मानुरागिणः प्रपामण्डपादः व्यवस्था कुर्वन्ति / निशा कुसतां, दिनानि च दीर्घतामुपयान्ति / कष्ट्रबहुलोऽपि अयं ग्रीष्मतुः अनेकदृष्टिभिः कल्याणकरी मन्यते / यतः प्रभूततापात् शरीरस्थाः विकारा: रोमकूपमागेंण स्वेदेन सह बहिः निस्सरन्ति / हानिकारकाः कीटाणवो विनश्यन्ति / पृथिव्याः उर्वरताशक्तिश्च वर्धते / 3. वर्षाः-ग्रीष्माभितप्तानां सर्वेषां सुखप्रदोऽयम् ऋतुः सामान्यतः ग्रीष्मानन्तरं श्रावण-भाद्रपदमासयोः मन्यते / इदानी जोन परिपूर्णा पृथिवीमधिलम्बमानाः श्याममेघाः नभसि परिदृश्यन्ते / कदाचिद् एते केवलं गर्जन्ति, कदाचिच्च वर्षन्ति / कदाचित् मुसलधारावृष्टिः, कदाचित् जलसीकरसिश्चनं, कदाचित् करका-पातः / सर्वे जलाशयाः, कुल्याः, कूपाः, नद्यः जलाप्लाविताः भवन्ति / यत्र कुत्रापि दुष्टिः निपतति तत्र सर्वत्र जल नयनाभिरामोहरीतिमा वा दृष्टिगोचरतो याति / कृषिप्रधाने भारतदेशे कृषकाः विशेष रूपेण हृष्यन्ति / ते दोषागि कति, बीजानि बपन्ति च / स्वल्पेनैव कालेन पृथिवी शस्थवश्मागमा मायने / 400 नवपलाश-पलाशवनं पुरः स्फुटपराग-परागतपङ्कजम् / मृदुलतान्त-लतान्तमलोकयत्त सुरभि सुरभि सुमनोभरैः / / जरेषु चेतनेषु च सर्वत्र नवनवोल्लासाः, अपूर्वो मधुरिमा मादकता च अनुभूयन्ते। कुसुमायुधप्रियदूतक: वसन्तकालोऽयं मधुमय: मधुमासोऽपि कथ्यते, यतः पुष्पावचूलोऽयं समयः / यथोक्तं हरविजय काव्ये 'बलिवजस्थानशनवतान्तः मानोगशापावधिरङ्गनानाम् / अर्थकदानाङ्गमदानुकूल: पुष्पावचूल: समयो जजम्भे // किंबहुना, प्रकृती सर्वत्र अनुपम सौन्दर्य समुल्लसति। प्रकृतिः वसन्ततॊः राज्ञी, पृथिवी च इन्द्रपुरसदुशी राजधानी। प्रतीयते यत् प्रकृतिराज्ञी चित्रविचित्रः विविधः पत्रपुष्पादिमयैः अलंकरणः विभूषिता वसन्तराजम् आवर्जयितुं यतते / एभिरेव हेतुभिः वसन्तः 'ऋतुराजः' व्यपदिश्यते / अस्य सर्वातिशायि सौन्दर्य नवीन: प्राचीनः सर्वैरपि कविभिः सविस्तरं वणितम् / वैज्ञानिकदृष्ट्या अपि अयम् ऋतुः महत्वपूर्णः, शरीराङ्गपोषकः, आमोदकरः, स्फूर्तिदायकः, उत्साहवर्धकश्च / 2. ग्रीष्मः-ग्रीष्मप्रधानदेशोऽयम् / यथा इंग्लैण्डदेशे प्रतिवर्षम् अष्ट-नवमासपर्यन्तं त्यस्योद्रेकः तथैव भारतदेशस्थ अधिकांशप्रदेशेषु सताष्टमासपर्यन्तम्