________________ +64] नंस्कृत-प्रवेशिका [हिन्दी में अनुवाद हिन्दी में अनुवाद ] परिशिष्ट : 8 : अभ्यास-संग्रह [265 चितम् / भाग्येनैतत्सम्भवति जित्वस्मिन्नात्मसन्देहे प्रवृत्तिन विधेया अथवा मर्वत्राजिने प्रवृत्तिः ससन्देहेव / प्रकादा ब्रूते। कुत्र तव कंकणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति / ततो यावदसौ तद्वचः प्रतीतो लोमात्सरस्तीरे स्नातुं प्रविशति तावामहापर निमग्नः पलायितुमक्षमः / तं पङ्कपतितं दृष्ट्वा तेन त्याप्रेण शनैः शनैरुपगम्य स व्यापादितः / (9) विराय दिल्लीवलालाम्य छायाम् अध्युषितोऽस्मि / परं वयं कवयः कस्यापि राजस्वं वा वीरत्वं वा आढपत्वं वा न अपेक्षामहे / न वा कस्यापि साभिमानभ्रूभङ्ग सहामहे / न तस्य तादृशं भूवलये राज्यं यादृशम् अस्माकं सारस्वतसृष्टौ। तस्य क्रीतवासा अपि न तदीहासमकालमेव बद्धकरसम्पुटाः यथोचितावस्थानाः पुरतोऽवतिष्ठन्ते या अस्माकं पदानि, वाक्यानि, छन्दांसि, अलंकाररीतयः, गुणाः रसाश्च / अस्मद्वीररसकविताम् आकलय्य म्रियमाणोऽपि युद्धे उत्तिष्ठेत् / अस्मत्-शृङ्गा ररस-रमायनम् आस्वाद्य जितरागद्वेषो मुनिरप्याकुलीभवेत् / वयं विद्याशून्यान् स्वप्नेऽपि न समुपास्महे / (10) अप एकदा रजन्या श्रीशिववीरो गुप्तवेषेण परितः पर्यटन भवि विलण्डन्तं कञ्चन अश्वम् अद्राक्षीत् / कस्पायं कुतोऽयमिति मनसि विचिन्वन् समीपमागत्य कमपि शूद्वयुवकम् अवालोकयत् / 'कुत आगता यूयम्' इति शिववीर: पानरमाक्षीत् / स तु स्वकार्यसंलग्नो अन्यमनस्क एवं उदतरत् 'समायातः कोऽपि, आलपितुमिच्छसि चेद् घटि हायुगलम् अतिवाद्य समायास्यसि तदा त्वया सह वार्ताभिरध्वपरिश्रमम् अल्पयिष्यामि " तदाकवं अन्त:विहसन्जिव शिववीरः पुनरपृच्छत् -'तथा करिष्यावः किन्तु कषय तावत् कुत आगता यूयम् / स तु घोटके दत्तदृष्टिरेव सकोपम् अवदत्-कुत आगता यूवम् कुत आगता यूयम् इति कुत:कारैः स्फोटिती मे कणों। वयं दिल्लीन आनता दिल्लीतो दिल्लीतो दिल्लीतः / कथय गजं ददासि घोटकं वा इति / (11) कस्मिश्विदधिष्ठाने चत्वारो ब्राह्मणपुत्राः मित्रभावमुपगता वसन्ति स्म / तेषां त्रयः शास्त्रपारङ्गताः परन्तु बुद्धिरहिताः / एकस्तु बुद्धिमान् के वर्ल शास्त्रपराङ्मुखः / अथ तैः एकदा मृतसिंहस्यास्थीनि दृष्टानि / ततश्च केन अभिहितम् -'वर्य विद्याप्रभावेण अस्थिषयं जीवसहितं कुर्मः / यावत ते मृतसिंहे जीवत्वं सञ्चारयन्ति तावत् सुबुद्धिना निषिद्धाः / ग्येनं सजीवं करिष्यसि तदा सर्वान् अपि व्यापादयिष्यति / इति तेन अभिहिताः ते अवदन्-धिङ् मूर्ख ! न वयं विद्याया विफलतां कुर्मः। ततस्तेन विहितम्-तहि प्रतीक्षस्व क्षणं यावदह वृक्षमारो. हामि / तथानुष्ठिो तेन, पावरसोऽस्त्रियः. मजीक. कृतस्तावत्ते त्रयोऽपि सिंहेने व्यापादिताः / मः च बुझादवतीयं गृहं गतः / (12) आलोकयतु तावत् लक्ष्मीमेव प्रथमम् / इह जगति यथा इयम् अनार्या जमीः नहि एवं विधम् अपरम् अपरिचितं किञ्चिदस्ति / इषं हि दृढनिष्पन्दीकृतापि नश्यति / परिपालितापि प्रपलायते। न परिचयं रक्षति / नाभिजनम् ईक्षते / न रूपम् आलोकयते / न कुलक्रमम् अनुवर्तते / म शीलं पश्यति / न वैदग्ध्यं गणयति / न सत्यम् अवबुध्यते / गन्धर्वनगरलेखेव पश्यत एव नश्यति / सरस्वतीपरिगृहीतं जनम् ईययेव नालिङ्गति / गुगवन्तम् अपविषमिव न स्पृशति / शर कण्टकमिव परिहरति / दातारं दुःस्वप्नामेव न स्मरेति / मनस्विनम् उन्मत्तमिव उपहसति / यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिन मेव कर्म उद्वमति / (13) धूतं विनोद इति, परदाराभिगमनं वैदग्ध्यमिति, स्वदारा-परित्यागः अव्यसनिता इति, देवावपाननं महासत्त्वतेति दोषान् अपि गुणपक्षम् अध्यारोपयद्धिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैः धर्तः प्रतार्यमाणा राजानः सर्वजनस्योपहास्यताम् उपयान्ति / ते दृष्टिपातमपि उपकारपक्षे स्थापयन्ति ! आज्ञामपि वरप्रदानं मन्यन्ते / स्पर्शमपि पावनम् आकलयन्ति / न देवताभ्यः प्रणमन्ति / नाभिवादयन्ति अभिवादनान् i / उपहसन्ति विद्वज्जनम् / जरा वैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम् / सर्वदा तम् अभिनन्दन्ति, योऽहनिशम् अनवरतम् अधिदैवतमिव विगताम्य कर्तव्यः स्तौति / / (14) कस्मिश्चित्कूपे गङ्गदत्तो नाम मण्डूकराजः प्रतिवसति स्म / तेन चिन्तितम्-यत्कयं दायादानां मया प्रत्यपकारः कर्तव्यः / एकदा स. कृष्णसर्पम् अपश्यत् / तं आह सः-भो ! सत्यमेतत्, यत् स्वभाववैरी त्वमस्माकम्, परं परपरिभवात्प्राप्तोऽहं ते सकाशम् / तच्छु त्वा सो व्यचिन्तयत् / अहं कदाचित्कथंचिन्मूषकमेकं प्राप्नोमि तत्सुखावहो जीवनोपायोऽयमनेन कुलाङ्गारेण मे दशितः / तद् गत्वा तान् मण्डूकान भक्षयामीति विचिन्त्य तमालिङ्गय च तेनैव सह प्रस्थितः / अथ क्रमेण निःशेषितास्ते रिपवः / पश्चात् तेन मित्रभाव विस्मृत्य तस्य सुतोऽपि भक्षितः / (१५)श्रद्धया देयम् / अश्रद्धयाऽदेयम् / श्रिया देयम् / ह्रिया देयम् / भिया देयम् / संविदा वेषम् / अब यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् / ये तत्र ब्राह्मणाः संमशिनः, युक्ता अयुक्ताः, अलक्षा, धर्मकामाः स्युः यथा ते तत्र वर्तरन् तथा तत्र वर्तेषाः / एष आदेशः / एष उपदेशः / एषा वेदोपनिषत् / एतदनुशासनम् / एवमुपासितव्यम् / एवं चैतदुपास्यम् / भोः स्नातकाः / युष्माभिः सदा सोले समुदाचारेच तितव्यम् / (16) मनुष्याणां हिंसावृत्तिस्तु निरवधिः / पशुहत्या तु तेषामाक्रीडमम / केवलं विक्लान्तचित्तविनोदाय महारश्यपगत्य ने यथेच्छ निर्वयं च पाणात गति