________________
भरतस्यचसोदयां ददौ ब्राह्मा जगत्प्रभुः ।
भूपाय बाहुबलिने तदादि जनताप्यथ । -श्री काललोक प्रकाश सर्ग ३२ श्लोक ४७-४८ ५३. (क) इति दृष्ट्वा तत आरभ्य प्रायो लोकेऽपि कन्या पित्रादिका दत्ता सती परिणीयते इति प्रवृत्तम् ।
--आवश्यक मलय० पृ० २०० (ख) गुरुदत्तिा य कण्णा परिणिज्जते तो पायं ।
-आवश्यक हारि० वृ० पृ० १३३ (ग) भित्रगोत्रादिका कन्या दत्ता पित्रादिभिमदा ।
विधिनोपायतः प्राय. प्रावर्तत तथा ततः। -श्री काललोक प्रकाश सगं ३२, श्लोक ४६ ५४. (क) आवश्यक नियुक्ति गा० १६४
(ख) आवश्यक चूणि पृ० १५३-१५४ ५५. आवश्यक नियुक्ति गा० १६६ ५६. पुराणसार १८।३।३६ ५७. आवश्यक मलय० ५० १५७-२ ५८. (क) आवश्यक हारिभद्रीया प० १२०-२
(ख) आवश्यक मलय० ५० १६३ ५६ आवश्यक नियुक्ति गा० १५१ ६०. (क) आवश्यक नियुक्ति० गा० १६८
(ख) आवश्यक चूर्णिपृ० १५४ ।। (ग) आवश्यक हारिभद्रीया वृत्ति प०१२८
(घ) त्रिषष्टि. १२२।७४ से ६७६ ६१ त्रिषष्टि० ११२१६२५-६३२ ६२ स्थानाङ्ग वृत्ति ७।३१५५७ ६३. आद्यद्वयमृषभकाले अन्ये तु भरत काले इत्यन्ये ।
-स्थानाङ्ग वृत्ति ७.३१५५७ ६४. परिभाषणाउ पढमा, मंडलबंधम्मि होइ बीया नु । चारग छविछेदावि, भरहस्स चउबिहा नीई ।
-स्थानाङ्ग वृत्ति ७.३१५५७ ६५. निगडाइजमो बन्धो, घातो दंडादितालणया ।
-आवश्यक नियुक्ति गा० २१७ ६६. बन्धो-निगडादिभिर्यम. संयमनं, घातोदण्डादिभिस्ताडना, एतेऽपि अर्थशास्त्रवत्वधातास्तत्काले यथायाग प्रवृत्ता।
-आवश्यक मलय० वृत्ति प० १९६२ ६७. (क) मारणं जीववधो-जीवस्य जीविताद् व्यपरोपणं, तच्च भरतेश्वरकाले समुत्पन्न ।
-आवश्यक मलय० १० १६६।२ (ख) मारणया जीववहो जन्ना नागाइयाण पूयातो।
-आवश्यक नियुक्ति गा० २१८ ६८. आवश्यक नियुक्ति० गा० २०६ ६६. (क) आवश्यक नियुक्ति गा० २१२
(ख) विशेषावश्यक भाष्य वृत्ति १३२