________________
४२.
(क) आवश्यक मलय० वृ० १६२
(ख) पष्टि० १२६ मे
(ग) आवश्यक हारिभद्रया वृत्ति १२०१
४३. स्थानाङ्ग प० ३६६-१
४४. जम्बूद्वीप प्रज्ञप्ति, कालाधिकार (अमोलक ऋषि) १०७६
४५. स्थानाङ्ग सूत्र वृत्ति ५० ३६६
४६. जम्बूद्वीप प्रज्ञप्ति, वक्षस्कर सू० १४
४७. (क) आवश्यक मलय० वृत्ति प० १६३
४८
(ख) त्रिषष्टि० १।२।२१३५० ४०।१ (ग) महापुराण जिनसेनाचार्य १४१६२१० ३१९
(क) ऊरूसु उस भलंखणं उसभी सुमिणंमि तेण । कारण उसभोत्ति णामं कयं ॥ (ख) ऊम्प्रदेशे ऋषभो लाञ्छनं यज्जगत्पतेः । ऋषभं प्रथम यच्च, स्वप्ने मात्रा निरीक्षित. । तत् तस्य ऋषभ इति नामोत्सवपुरःसरम् । तो मातापितरो हृष्टो विदधाते शुभे दिने ।
४२. (क) आवश्यक नियुक्ति० १० १८६
(ख) आवश्यक मलय० प० १६२।२ (ग) आवश्यक प्रणि० १५२ (घ) आवश्यक हरिभद्रया १० १२५ (ड.) विषष्टि० १।२।६५४ - ६५६
५० (क) आवश्यक नियुक्ति० गा० १६१ (ख) त्रिषष्टि० ११२१८८१
२१ (क) आवश्यक भाष्य
(ख) आवश्यक पूर्णि० पृ० १५३ (ग) आवश्यक मलय० वृ० १६४ (घ) आवश्यक चूर्णि० पृ० १५३
४५
- आवश्यक पूर्णि० पृ० १५१
- त्रिष्टि १२६४५ से ६४९
५२. (क) दत्ती व दाणमुसमं दितं ।
दट्टु जमिवि पवतं ।
- आवश्यक नियुक्ति० गा० २२४ (ख) भगवता युगलधर्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी बाहुबलिने दत्ता, बाहुबलिना सह आव० मल० पृ० २००
जाता सुन्दरी भरताय ।
(ग) युग्मिधर्मनिषेधाय भरताय ददौ प्रभुः ।
सोद बाहुबलिनः सुन्दरी गुणसुन्दरीम् ।
-