________________
स्वषिरावली : विभिन्न शाखाएँ
वंदामि अज्जनागं च गोयमं जेहिलं च वासिह। विण्९ माटरगोत्तं कालगमवि गोयमं वंदे ॥३॥ गोयमगोत्तमभारं* सप्पलयं तह य भइयं वंदे।
'थेरं च संघवालियकासवगोत्तं पणिवयामि ॥४॥ • गोयमगोत्तकुमारं- इतिकल्याणविजय- पट्टावलीपरागे पृ० २६
थेरं च अज्जवुड्ढं, गोयमगुत्तं नमसामि ॥४॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्न । थेरं च संघवालिय गोयमगुत्तं पणिवयामि ॥५॥ वंदामि अज्जहथि च कासवं खंतिसागरं धीरं । गिम्हाणपढममासे कालगयं चेव सुद्धस्स ।।६।। वंदामि अज्जधम्मं च सुव्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो छत्तं वरमुत्तमं वहइ ॥७॥ हत्थि कासवगुत्तं धम्मं सिवसाहगं पणिवयामि। सीहं कासवगुत्तं धम्मं पिअ कासवं वंदे ॥८॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्न। थेरं च अज्जजंबु गोअमगुत्तं नमसामि ॥६ मिउमदवसंपन्नं उवउत्तं नाणदसणचरित्ते। थेरं च नंदिरं पि य कासवगुत्तं पणिवयामि ॥१०॥ तत्तो अ थिरचरितं उत्तमसम्मत्तसत्तसंजुत्तं । देसिगणिखमासमणं माढरगुत्तं नमसामि ॥११॥ तत्तो अणुओगधरं धीरं मइसागरं महोसत्तं। थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ॥१२॥ तत्तो य नाणदंसणचरित्ततवसुट्ठिअंगुणमहंतं । थेरं कुमारधम्मं वंदामि गणि गुणोवेयं ॥१३॥ सुत्तत्थरयणभरिए, खमदममद्दवगुणेहिं संपन्ने। देविड्डिखमासमणे कासवगुत्ते पणिवयामि ॥१४॥
-अर्वाचीनासु प्रतिषु पाठः