________________
सिडा से स्वप्न-पर्चा
१०१ अंगशुश्रूषा वाली मालिश की। मालिश से जब थकान नष्ट हो गई, तब क्षत्रिय सिद्धार्थ व्यायामशाला से बाहर निकला।
मूल :
__ अट्टणसालाओ पडिनिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुप्पविसित्ता समुत्तजालकलावाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जेण्हाणमंडवंसि नाणामणिरयणभत्तिचित्तं सि कहाणपीढंसि सुहनिसन्न पुप्फोदएहि य गंधोदएहि य उण्होदएहि य सुहोदएहि य सुद्धोदएहि य कल्लाणकरणपवरमज्जणविहीए मज्जिए, तत्य कोउयसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलमुकुमालगंधकासातियलूहियंगे अहयसुमहग्घदूसरयणसुसंवुए सरससुरहिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नगविलेवणे आविद्धमणिसुवन्न कप्पियहारदहारतिसरयपालंबपलंबमाणकडिसुत्तयकयसोहे पिणद्धगोविज्जे अंगुलिज्जगललियकयाभरणे वरकडगतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलउज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे मुहियापिंगलंगुलीए पालंबपलंबमाणसुकयपडउत्तरिज्जे नाणामणिकाणगरयणविमलमहरिहनि उणोवियमिसिमिसितविरइयसुसिलिहविसिहलट्ठआविद्धवीरवलए । किं बहुणा ? कप्परुक्खते चैव अलंकियविभूसिए नरिंदे सकोरिंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धुव्वमाणीहिं मंगलजयसबक्यालोए अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमहण