________________
कृत्वा त्रिकरणशुदं तस्मै परमर्षये नमस्कारम् प्र यनमाय भगवते वीराय विलीनमोहाय । तत्त्वार्थाधिगमारूयं बर्थ सङग्रह लघुग्रन्थम् वक्ष्यामि शिष्यहितमिममहदचनैकदेशस्य ॥ २२ महतोऽतिमहाविषयस्य दुर्गमग्रन्यभाष्यपारस्य कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम् ? ॥ २३ शिरसा गिार बिभित्से दुचिक्षिप्सेञ्च साक्षिति दोाम् प्रतितीच समुद्र मित्सेच पुनः कुशाग्रेण ॥ २४ व्योभ्रीन्, चिक्रमिषेन्मेरुगिरिं पाणिना चिकम्पयिषेत गत्याऽनिलं जिगिषेचरमसमुद्र पिपासचं २५ खद्योतकममाभिः सोऽभिबुभूषेच भास्कर मोहात् योऽतिमहाग्रंथार्थ जिनवचनं संजिघ्रक्षेत ॥ २६ एकमपि तु जिनवचनाद्यसानिर्वाहक पदं भवति श्रूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः॥ २७ तस्मात्तत्मामाण्यात समासतो व्यासतश्च जिनवचनम् श्रेय इति निर्विचारं ग्राह्य धार्य च वाच्यं च ॥ २८ न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणाव ब्रुवतोऽनुग्रहबुद्धया वास्त्वेकान्तवो भवति ॥ २९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com