SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ कर्मभूमि और पाणिवाद '१९५ पृथिवी के अधिपति होकर अनेक प्रकार के भोग भोगते हैं तथा नाना उपायों से औरों को अपने वश में कर लेते हैं। 'पाणिमन्त' पुरुष ही बलवान् और धनवान् बनते हैं । इसमें सदेह नहीं कि वे ही अनेक प्रकार से आनंद करते और हंसते खेलते हैं । * * अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः । श्रतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥ ११ ॥ पाणिमदृभ्यः स्पृहाऽस्माकं यथा तव धनस्य वै । न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ १२ ॥ श्रथ येषां पुनः पाणी देवदत्तौ दशांगुली ॥ १४ ॥ अधिष्ठाय च गां लोके भुंजते वाहयन्ति च । उपाय चै वश्यानात्मनि पाणिमन्तो बलवन्तो धनवन्तो न कुर्वते ॥ १५ ॥ संशयः ॥ ३४ ॥ ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥ ३५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat ( शांतिपर्व, १८० श्र० ) www.umaragyanbhandar.com
SR No.035307
Book TitleVikram Pushpanjali
Original Sutra AuthorN/A
AuthorKalidas Mahakavi
PublisherZZZ Unknown
Publication Year1944
Total Pages250
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy