________________
१८८
नागरीप्रचारिणी पत्रिका
परिशिष्ट सभापर्व के अंतर्गत उपायनपर्व का मूल पाठ (पूनास्थ भंडारकर
प्राच्यपरिषद् द्वारा संशोधित )
___ अ० ४५ ब्राह्मणा वाटधानाश्च गोमन्त: शतसंघशः । त्रैखर्वे बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ २४ ॥
अ०४६ श्रावजिता इवाभान्ति निनाश्चैत्रकि कौकुराः । कारस्करा लोहजंघा युधिष्ठिरनिवेशने ॥ २१ ॥
श्र० ४५ कदलीमृगमोकानि कृष्णश्यामारुणानि च । काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ॥ १९ ॥ रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः । त्रिशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ॥ २० ॥
श्र० ४७ यन्मया पाण्डवानां तु दृष्टं तच्छणु भारत । बाहृतं भूमिपालैहि वसुमुख्य ततस्ततः ॥१॥ न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् । फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥ २ ॥ ऐडाश्चैलान्वार्षदंशाजातरूपपरिष्कृतान् । प्रावाराजिनमुख्यांश्च काम्बोज: प्रददौ वसु ॥ ३ ॥ अश्वास्तित्तिरकल्माषांस्त्रिशतं शुकनासिकान् ।। उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीमुदैः ॥ ४ ॥ गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः । प्रीत्यर्थ ते सहाभाग धर्मराज्ञो महात्मनः ॥ त्रिखर्व बलिमादाय द्वारि तिष्ठन्ति वारिताः॥५॥
१ पाठांतर, एडान् ; एलान् । बैलान् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com