SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ વીર–ધમને પુનરુદ્ધાર. મહાત્માઓની પેદાશ પર ઢાંકણું દેવાઈ જાય. નિઃસજેહ, મહાત્માઓની પેદાશ મહાત્મનીઓથી જ થાય. સુતાં, ગુણેને અંગે પ્રકટ થતું માહાસ્ય પુરૂષ અને સ્ત્રી વચ્ચેના ભેદને નજ ગણુકારે. સ્ત્રી-જાતિના સમ્બન્ધમાં હલકે મત ધરાવનારને સંબધીને આચાર્ય હેમચન્દ્ર (ગશાસ્ત્રના ૩ જા પ્રકાશના ૧૨૦ મા શ્લોકની વૃત્તિમાં) જે શિખામણ આપે છે તે ધ્યાનમાં લેવા જેવી છે. તેઓ સાહેબ ફરમાવે છે કે – ननु स्त्रीणां कुतःशीलशालित्वम् ! कुतोवा रत्नत्रययुक्तत्वम् ? स्त्रियो हि नाम लोके लोकोत्तरे च, अनुमवाच्च दोषमाननत्वेन प्रसिद्धाः। एताः खल्वभूमिना विषकन्दस्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याघयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः, प्रत्यक्षा राक्षस्यः, असत्याचनस्य, साहसस्य, बन्धुस्नेहविघातस्य, सन्तापहेतुत्वस्य, निर्विवेकत्वस्य च परमं कारणम्, इति दूरतः परिहार्याः। तत् कथं दानसम्मानवात्सल्यविधानं ताए युक्तियुक्तम् ? उच्यते । अनेकान्त एषः, यत् स्त्रीणां दोषबहुलत्वमुच्यते,पुरुषेष्वपि हि समानमेतत्। ते पि क्रूराशयाः, नास्तिकाः, कृतघ्नाः, स्वामिद्रोहिणो देवगुरुवश्चकाश्च दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि । यद्यपि कासांचिद् दोषबहुलत्वमुपलभ्यते, तथापि कासांचिद् गुणबहुलस्वमप्यस्ति; तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गुणगरिमयोगितया सुरेन्द्ररपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते । लौकिका अन्याहु: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035301
Book TitleVeer Dharmno Punaruddhar
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherJain Yuvak Sangh
Publication Year1931
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy