________________
૧૫
૪ આજ બૃહવિષ્ણુ પુરાણના મિથિલાખંડમાં મિથિલાના
બાર નામેા ગણાવ્યા છે.
मिथिला तैरमुक्तिश्व, वैदेही नैभिकाननम् । ज्ञानशीलं कृपापीठं, स्वर्णलाङ्गलपद्धतिः । जानकी जन्मभूमिश्र, निरपेक्षा विकल्मषा | रामानन्द कटी, विश्वभावनी नित्यमङ्गला ||
इति द्वादश नामानि मिथिलायाः ॥ सदा भुवनसम्पन्नो नदी तीरेषु संस्थितः । तीरेषु युक्तियोगेन तैरभुक्तिरिति स्मृतः ॥
નદીના કાંઠા ઉપર આવેલ હાવાથી આ પ્રાન્ત (ભુક્તિ)નુ નામ ‘તીરભુક્તિ ’ રાખવામાં આવ્યું છે. જેનું આધુનિક રૂપ ' तिरहुत' छे. यानां प्यार नाभी उपर गएणाववामां याव्या छे.
I
(५) गङ्गायाः उत्तरतः विदेहदेशः । देशोऽयं वेदोपनिषत्पुराणगीयमानानां जनकानां राज्यम् । अस्यैव नामान्तरं मिथि - ला | राज्यस्य राजधान्या अपि मिथिलेव नामधेयं बभूव । सम्प्रति नेपालदेशसन्निकृष्टा जनकपुरी नाम नगरी जनकानां राजधानी सम्भाव्यते । मिथिलानाम्ना नृपतिना स्थापितं मिथिलाराज्यमिति पुराणानि कथयन्ति ।
-भारत-भूगोज पृष्ठ ३७.
અર્થાત-ગંગાના ઉત્તરમાં વિદેહ દેશ છે. આનું જ બીજું નામ મિથિલા છે. આની રાજધાની પણ મિથિલા હતી. હાલની
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com