SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ૧૫ ૪ આજ બૃહવિષ્ણુ પુરાણના મિથિલાખંડમાં મિથિલાના બાર નામેા ગણાવ્યા છે. मिथिला तैरमुक्तिश्व, वैदेही नैभिकाननम् । ज्ञानशीलं कृपापीठं, स्वर्णलाङ्गलपद्धतिः । जानकी जन्मभूमिश्र, निरपेक्षा विकल्मषा | रामानन्द कटी, विश्वभावनी नित्यमङ्गला || इति द्वादश नामानि मिथिलायाः ॥ सदा भुवनसम्पन्नो नदी तीरेषु संस्थितः । तीरेषु युक्तियोगेन तैरभुक्तिरिति स्मृतः ॥ નદીના કાંઠા ઉપર આવેલ હાવાથી આ પ્રાન્ત (ભુક્તિ)નુ નામ ‘તીરભુક્તિ ’ રાખવામાં આવ્યું છે. જેનું આધુનિક રૂપ ' तिरहुत' छे. यानां प्यार नाभी उपर गएणाववामां याव्या छे. I (५) गङ्गायाः उत्तरतः विदेहदेशः । देशोऽयं वेदोपनिषत्पुराणगीयमानानां जनकानां राज्यम् । अस्यैव नामान्तरं मिथि - ला | राज्यस्य राजधान्या अपि मिथिलेव नामधेयं बभूव । सम्प्रति नेपालदेशसन्निकृष्टा जनकपुरी नाम नगरी जनकानां राजधानी सम्भाव्यते । मिथिलानाम्ना नृपतिना स्थापितं मिथिलाराज्यमिति पुराणानि कथयन्ति । -भारत-भूगोज पृष्ठ ३७. અર્થાત-ગંગાના ઉત્તરમાં વિદેહ દેશ છે. આનું જ બીજું નામ મિથિલા છે. આની રાજધાની પણ મિથિલા હતી. હાલની Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035295
Book TitleVaishali
Original Sutra AuthorN/A
AuthorVijayendrasuri
PublisherKashinath Sarak
Publication Year1958
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy