________________
કર્મીચામ, કલાગ, વાણિયગ્રામ અને દુઇપલાસય. () વૈશાલી અને વણિગ્રામ પાસે પાસે હતા
वेसालिं नगरि वाणियगाम च नीप्साए दुवालस अन्तरावासे वासावासं उबागए। ......वैशल्याः नगर्याः वाणिज्यग्रामस्य च निश्रया द्वादश चतुर्मासकानि वर्षावासार्थमुपागतः।
-अभिवानराजेन्द्रकोष भाग ६ पृष्ठ १८८४ (૫) અભિધાનરાજેન્દ્રકેષમાં વાણિજયગ્રામ, દ્વિપલાશચૈત્ય અને છેલ્લાગસન્નિવેશને પાસે પાસે બતાવ્યા છે. " तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था। वणओ ।। तस्स वाणियगामस्स नयरस्म बहिया उत्तरपुरथिमे दितीमाए दूइपलासए नाम चेहए ।..........तस्स णं वाणियगामरस बहिया उत्तरपुरत्यिमे दिसीभाए एत्य णं कोल्लाए नामं संनिवेसे होत्था।..........वाणियगाम नयरं मझं मझेणं निग्गच्छइ, २ ता जेणेव कोल्लाए संनिवेसे, जेणेव नायकुले, बेणेव पोसहसाला, तेणेव उवागच्छई ।......तएणं से भगवं गोयमे वाणियगामे नयरे, महा पणत्तीए तहा, जाव मिक्स्वायरियाए अडमाणे अहापज्जतं भत्तपोण मम्म पडिग्गाडू
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com