________________
बैव-मार
शिरोरोग भी अच्छे हो जाते हैं। वैद्य महाशय इसको यमपूर्वक प्रयोग करें। इस रस को देने के एक मुहूर्त पश्चात् तवाखीर तया शक्कर ठंडे पानी के साथ खाने को देवे और वही भात का पथ्य देवे तथा तरल (पतली) वस्तु का आहार देवे। जिस प्रकार सूर्योदय से अन्धकार का प्रय हो जाता है उसी प्रकार स्वच्छन्द भैरवरस के सेन करने से रोगरूपी प्रकार प्रष्ट हो जाता है, ऐसा पूज्यपाद स्वामी ने कहा है।
१६-मन्दामौ कालाग्निरुद्ररसः बज्रसूताभ्रस्वर्णाकंतारातीक्ष्णायसं क्रमात् । भागवृद्धयामृतं सर्व सप्ताहं वित्रकद्रवे ॥१॥ मर्दयेत् मातुलुंगाम्लैः जंबीरस्य दिनत्रयम्। शिव मूलद्रवः क्वाथैः कणाक्वाथैः दिनत्रयम् ॥२॥ निदिनं त्रिफला-क्वार्थः शुंठीमारीवजैः त्रयम् । जातीफलं लवंगलात्वचापत्रककेशरैः ॥३॥ कोलांजनयुतक्वाथैः भावयेदिवसत्त्रयम् । आकस्य द्रः सप्तदिवसं भावयेत् पुनः ॥४॥ शोषितं चूर्णयेत् श्लक्ष्णं चूर्णपादं च टंकणम् । टंकणांशं वत्सनाभं चूर्णीकृत्वा विमिश्रयेत् ॥५॥ निकटुप्रिफलाब्राह्मीचातुर्जातिकसैंधवम् । सौवर्चलं च सामुद्र चूर्णमेषां च तत्समम् ॥६॥ समं कृत्वा प्रयोज्यं च तत्सर्व चाकद्रवेः। शिन त्थमातुलंगाम्लः घोटयित्वा घटी कृता ॥ रसः कालाग्निरुद्रोऽयं त्रिगुंजं भक्षयेत् सदा। अग्निदीप्तकरः ख्यातः सर्ववातकुलांतकः ॥८॥ स्थूलानां कुरुते कार्य कृशानां स्थौल्यकारकम् । भनुपानविशेषात्तु तत्तद्रोगे नियोजयेत् ॥६॥ लेपसेकावगाहादीन् योजयेत् कार्यवुक्तितः। साभ्यासाभ्यं निहत्याशु मंडलानां न संशयः । पूज्यपादेन विभुना चोको वातविनाशनः । ...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com