SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ वैद्य-सार: १ – त्रिदोषे महारस सिन्दूरम् शुद्ध पारदषड्गुणोक्तसुरभि - जीर्णीकृतं तद्रसं युक्त्योक्तं नवसारकं मणिशिला-पंचांशकं टंकणं । वज्रक्षारकलांशकैर्विमिलितं गंधार्धभागं क्रमात् सर्व तले व शुभगे योगादि दिने ॥१॥ कन्याभास्करहंस पाद्यनल कैजंबीरनीरार्जुनी गोजिह्वानखरंजितं फणिलतापार्थेश्च संमर्पितं । तत्कल्कात पशोषितं च सर्व संरुध्य कूप्यां तथा यंत्रे त्र्यंगुलवालुकास्थितयुतं तत्पूरितं भांडकं ॥२॥ पक्वं द्वादशयामकं क्रमगतं चोद्धृत्य सूतं गतं खल्वे पूर्वकृतं विधाय निखिलद्रव्यान्वितं मर्दयेत् । प्राग्वत् कूपिक संस्थितं दिनयुगं पक्त्वा क्रमानौ शनैः पश्चादागतसिद्धसूतमखिलं संमर्दयेत् तद्भवैः ||३|| यंत्रोक्तक्रमसिद्धकैः कृतचतुर्विंशानुयामं क्रमात् सूतं पक्वमिति त्रिवारमुचितं सिद्ध रसेन्द्रं बुधैः । एकं द्वित्रि यथाक्रमैः दशशताधिक्यात् सहस्राद् गुणैः तस्मात् सर्वगुणानुयोगमधिकं युक्त्या त्रिवारं पचेत् ॥४॥ पक्त्वादाय सुसिद्धमंगलमिदं पूजोपचारैः क्रमम् उद्यद्भास्करसंन्निभं च विमलं तत्सूर्यभारंजितं । सिद्ध सूतरसायनं गदहरं धर्मार्थकामप्रदं तत्सूतं मरिचाज्ययुक्तमनिलं हन्यात् सिताज्यैर्जयेत् ॥५॥ पित्तं क्षौद्रकरणान्विते कफगदं व्योषार्कत्तारेण सह मन्दाग्निं स च सन्निपातसकलं योगानुपानैर्जयेत् श्वासं कासमरोचकं चयहरं कामाग्निसंदीपनं तुष्टि पुष्टिबलावहं सुखकरं लावण्यहेमप्रभं ॥६॥ नित्यं सेवितशाश्वतं रसवरं योगोत्तरं सर्वदा रोगात् सज्जनरक्षणार्थभिषजः कीर्ति करोति सदा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035294
Book TitleVaidyasara
Original Sutra AuthorN/A
AuthorSatyandhar Jain
PublisherJain Siddhant Bhavan
Publication Year1942
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy