SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ धीआगमोद्धारक-स्तव 'आनन्दस्याम्बुनिधि रिति यद वर्तते नाम सत्यं, प्रत्यक्षन्तत् भुवि विदधती किं न जैनी प्रजाऽभूत् । तस्मात् सूरीन् झगिति "नगरे जामपूर्वे'ऽपि सङ्घः, प्रार्थं प्रार्थ कथमपि चतुर्मासवासाय निन्ये ॥३॥ अझैः कैश्चित् श्रुतकथितसिद्धान्तवाचा विरुद्धं, प्रोक्तं वृद्धिक्षयविषयकं पर्वतिथ्याः मतं यत । उग्रं तत्खण्डनमथ कृतं शास्त्रदृष्ट्यापि लोकं बोधित्वाऽरं नवमतवतो लजितास्यान् प्रचक्रुः ॥८॥ तत्रैवाये जलदसमये स्थापितो 'देवबाग लक्षम्या'नाम्नाऽऽश्रमवर उपादिश्य लोकः सुखेन । पश्चाद् भक्तो 'नगरधनप: पोपटाह'स्तुभक्त्या, सौराष्ट्रीयाखिलजिनपसत्तीर्थसंस्पर्शनाय ८५॥ सङ्घ नीत्वा चरणचलनं सिम्पालनोक्तं, सानन्दोऽगात् , सकलमपि तदवर्णने चारुरीत्या । तीर्थाः सौराष्ट्रविषयभवाः सङ्घयात्रा च' नाम्नाख्याते ग्रन्थे लसति तदिवाऽऽयोक्तुमाकेतयन्नन् ॥८६॥ . (संदानितकम्) (८) (४) एवं वस्वब्धिमितमथ ये वृष्टिवासं जनानां, पुण्याढ्यानामतिविनयतः सिद्धक्षेत्रे' हि कृत्वा । १ जामनगरे । • आनन्दसागरसूरीश्वरेण सहेत्यर्थः । ३ 'सौराष्ट्रनां तीथों अने संघयात्रा' इत्यास्यग्रन्थे इति भावः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy