________________
२०
श्रीआगमोद्धारक स्तवः शङ्कापङ्क भविकमनसो क्षालितुं दत्तचित्ता:,
गत्वा तत्र स्वकमतिभराच्छास्त्रपाठश्च सर्वान् । सन्तोष्यैता भविकविनयान्नीरदैस्साकमेवा
सेक्तुं सांसारिकजनगणं सूरयो 'मेहसाणाम्' ॥७८॥ 'मध्येवर्ष सुबहु विहितश्शासनोन्नायिकार्य
रन्तःक्षेत्रे सुभविकनृणां धर्मपीयूषसेकः । यूरोपीयः श्रुतिपटपुटै'ाउनः सूरिशंसा,
पीत्वाऽत्रेतो ह्यमृतवचनैतितृड्कः शशंस ॥७२॥ काले काले पुनरपि पुनः सूरयः पालितेभ्यः,
शिक्षा-दीक्षा-वितरणमपि प्रायशो योग्यमेव । तस्मात पादार्पणकरुण का 'पावयन्त्वेषमोऽस्मा
नेवसङ्घादरभरमृतः संययुः ‘पालीताणाम्' चातुर्मासे गतवति यथा भ्राजते शारदो श्रीः,
पद्मव्याजैस्सरसि सरसा सन्ततं तद्वदेव । सज्ज्ञानश्रीरपि गुरुवराणां च सन्तन्यमाना, नानारुपैनवनवमहैर्धर्मकृत्यैश्च रेजे
॥८॥ 'श्रीमाणिक्यः' 'कुमुदविजय'श्रेत्युपाध्यायवा,
पन्न्यासौ द्वौ बहुगुणयुतौ 'भक्ति'-'पद्माभिधौ च । अत्युत्सास्सिह शुभकृपासिन्धुवद्भ्यो भवद्भ्यो लब्ध्वाऽऽचार्याह्वयसुपदवीं धर्मभ्राजो विरेजुः ॥८२॥
१ चातुर्मासमध्ये इत्यर्थः । २ शासनप्रभावक कायैरिति भावः । ३ अन्तःकरणरूपक्षेत्रे इति भावः ४ आगामिकाले। ५ श्रीमाणिक्यसागरोपाध्याय-श्रीकुमुदविजयोपाध्याय-श्रीभक्तिविजयपंन्यास-श्रीपद्मविजयपन्या सेभ्य आचार्यपदप्रदानसूचकमिदं पूर्वार्द्धम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
ICON