SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्रीअगमोद्धारक-स्तवः (२) (४) नेत्राम्भोधिप्रमित जलमुक्काललाभस्पृहावान् - मुम्बापुर्यागतविजनप्रार्थनातो विज हे ॥७३॥ शाम्रव्याख्य.प्रथितयशसो 'लालबागे' हि सरे र्दीक्षापुष्टिप्रवचनविधेः क्षुब्धयूनां प्रचारैः । व्यामृढाया ऋजुजनततेर्मोहहत्यै 'समित्या, __ पत्र संस्थाप्रथनजनितं चालित 'सिद्धचक्रम्' ||७|| 'माणेकाम्भोनिधि'सदुपदेशात्प्रवृत्तोपधाने, मालारोपोत्सवमुपगता "घट्टकावे पुरे' वै । व्याख्यानैस्स्वैस्समयसहितैस्संय'मायोग्यमूचि ___ नाट्यं रुद्भधा युवजनमतं भासितं शासनं हि ॥७॥ पश्चाद्यातास्सुरतनगरं शिष्यवृन्दस्समेता संवत्सर्यास्तिथिगतविसंवादमुन्मुद्य शास्त्रः । भाव्युत्मत्राध्वगविषमता याञ्जसा व्यञ्जिता सा, किन्नोऽद्यापि प्रकटविदिता वर्तते पर्वतिथ्याः? ॥७॥ नानाप्रश्नोत्थितमतिगतभ्रान्तिशान्त्यै 'सुपर्षत् , सङ्घायासात् सितपटमतालम्बिनो सद्यतीनाम् । (०) (९) (९) (१) 'आकाशा-का-क-शशिपहिते वत्सरे राजपुर्या, जाता यस्यां यतिपतिवरास्सम्यगामन्त्रिता वै ॥७॥ १ चातुर्मासवाची अयं शब्दः। २ श्रीसिद्धचक्रसाहित्यप्रचारकसमितिः स्थापनं सिद्धचक्राख्यपाक्षिकप्रारंभश्चेत्यर्थः । ३ घाटकोपरे इत्यर्थः । ४ दीक्षाया अयोगयताप्रदर्शक युवकसंघप्रेरितं नाटकमित्यर्थः । ५ संमेलनमित्यर्थः । ६ राजनगरे-अहमदावादे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy