SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः नग्नाटीयैः प्रतिहतमथो धर्मतेजो विवर्य, न्यायागारेऽधिगतविजया आययुगूंजरेत्रान्' । चातुर्मासं सुमुनिसहिताहम्मदाबादपुर्या,' तस्थुर्भव्यान् विविधममलं जैनतत्त्वं दिशन्तः ॥६५॥ 'माकुभ्रातु'विनतिवशगा 'आश्विनी सैद्धचक्री मोली' दिव्यां नवपदमहोबोधिकां कारयन्तः । 'संस्था संस्थाप्य च नवपदाराधिका स्वोपदेशा __ 'यंग्मेन्सोसायटिविनयतश्चख्युरास्तिक्यतत्त्वम् ॥६६॥ तद्व्याख्यानात् क्षुभितमतिकान् शिक्षितान शास्त्रपाठे___स्सन्तोष्यार्थं 'धनवितरणौचित्यतत्त्वं विबोध्य । याताः 'श्रीदेशविरतिसमाज' ततस्स्थापयित्वा, 'श्रीभोयण्या'मतिशुभमहैरा'द्यतन्मेलकाय ॥६७॥ (९) (३) वर्षावासं निधिगुणमितं यापितुं जामपुर्या' ___ यान्तो मार्गे'ऽहमदनगरे' 'तीर्थसिद्धाचलस्य' । रक्षाहेतोस्सपदि निधये प्रेरयित्वा सुभत्यान् , लक्षाधिक्यं द्रविणचयनं कारयामासुराशु* ॥८॥ १ श्रीनवपदआराधकसमाजस्थापनायाः सूचक एष पादः। २ विद्याशाला(डोशीवाडानी पोळ)मध्ये आस्तिक-नास्तिक-चर्चा-स्फोटस्वरूप. प्रसिद्धव्याख्यानवातसूचकोऽयं पादः । ३ आंगलशिक्षाप्रभावितान् नवयुवकानित्यर्थः । ४ धनस्य व्यये दाने वा पात्रापात्रविवेकमित्यर्थः, एतद्धि तस्मिन् समये ज्ञानप्रचारनाम्ना भौतिकवादसमर्थककेलवणीपोषकालेजहाइस्कूल-बोर्डिंगादीनां हिताहितकरत्वमीमांसासूचकं पदमस्ति । ५ श्रीदेशविरतिसमाजस्य प्रथमाधिवेशनायेत्यर्थः । ६ जामनगरे । . षष्ठिसहस्राणि रुप्यकानां वार्षिकं दत्त्वा तीर्थस्वामित्वनिर्णयस्यानुकूल्याय श्रीसिद्धाचलरखोपाफंडपोषगप्रवृत्तिरेतच्छ्लोके प्रदर्शितारित । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy