________________
१६
श्रीआगमोद्धारक - स्तवः
मध्ये मार्ग निजप्रतिभया धर्मभासं वितन्वन्, लोकं नानाविधमुपदिशन् 'कालिकाता' मयासीत् । (४) (३) चातुर्मासे युगगुणमिते तत्र चैत्यादिधर्म्य -
स्थानस्थित्यै बहुतरनिधिः कारितो देशनातः ॥६०॥
(0)(2) तीर्थेशानां खयमल मितानां सुनिर्वाणभूमे
'सम्मेताद्रे' : प्रथितयशसः पुण्ययात्रामकार्षीत् । राज्ञो 'दुद्धेडियविजयसिंह 'स्य भक्त्या विहृत्य, वर्षाहतोस्तुमुनिपतयो 'ऽजीमगज्जे' न्यवात्सुः 118211
बाबूलोकं विषयजसुखास्वादलीनं विबोध्य, संवेगापूरितसुवचनैर्धर्ममार्गे न्ययुङ्क्त ।
दीक्षा ब्रह्मव्रतविधियुतानुत्सवान् कारयित्वा,
पावं पावं विविधनिगमान् 'सादडी' ग्राममापुः ||६२|| पायं पायं जिनमतसुधां भव्यलोकं यतीन्द्रः, प्राग्वाटानां मरुजसहजं वैमनस्यं चिरत्नम् । कृत्वा दूरे श्रुततपविधि सोत्सवं कारयित्वा, बोद्धुं धर्मे शिथिलकृतिकान् 'मेदपार्ट' विजहे (७) (३) नीत्वा वर्षामुदयनगरे' सम्मितां धातुवै -
र्जग्मुस्सङ्खेन सह गुरवः 'केशरीया' ख्यतीर्थम् । तत्रौद्दण्ड्यं क्षपणककृतं स्वीयबुद्ध्या व्यपास्या - ध्यारोप्याच्चै स्तिपटयशोऽवर्धयन् सवजं व
॥६३॥
॥६४॥
1 उदयपुरे । दिगंबरविहितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com