________________
१४
श्रीआगमोद्धारक - स्तवः
'की काभ्रतु' भवनमुषितस्त्ररिराड् 'भायखल्ले,' स्वागः क्षान्त्ये विहितविनयः प्रार्थितो लालनेन
॥५०॥
(५) (७) (९) (१) चातुर्मासे शरमुनिनवेन्दौ श्रुतप्रोक्तरीत्या 'देवस्वोत्सर्पणविवदने वादगरभान् विजेतुः ।
स्ररेस्सङ्घार्पितनिखिलसद्ग्रन्थरत्नानि सङ्घो जैनानन्दश्रुतवर गृहे ऽस्थापयत्सरतीयः ' 'सिद्धाद्रेर्जीवणनवलचन्द्रो हि यत्प्रेरणातो, यात्रासङ्घ विविधसुमहैः पादचारं निनाय । कृत्वा यात्रां सह सुभविकैस्स रिवर्यश्चकार,
'पालीताणे' 'गुद्दमुखमितां वाचनां साधुसङ्के 'पिण्ड - प्रज्ञापन- भगवतीनो घनियुक्तिका 'ञ्च,
व्याख्यायोद्वाह्य शुभमुपधानवतं भाविकानाम् । विज्ञप्तिं मालववसिमतां मानयित्वा च सूरि
शिष्यैः साकं किल " रतिललामाख्यपुर्या' समेतः ॥ ५३ ॥ धर्मोन्नत्या 'ऋषभसहितां केशरीमल्लनाम्नीं,
संस्थां' तत्राखि 'लजिनमतोद्भासिकां स्थापयित्वा । 'व्याख्याप्रज्ञप्ति' समवयसूत्रादिप्रज्ञापना'र्ना,
चक्रे व्याख्यां कुलगिरिमितां वाचन कर्त्तुकामः ॥ ५४ ॥
२
॥५१॥
॥५२॥
१ उत्सर्पण (बोली)स्याशास्त्रीयताया देवद्रव्यस्य च चर्चा सूचकमेतत्पदम् । २ श्रीजैनानन्दपुस्तकालये इत्यर्थः । ३ षष्ठोमित्यर्थः । ४ रतलामनगरे इत्यर्थः । ५ खिलशब्दो हि विघ्नापरपर्यायोऽतोऽत्र निर्वनतया जिनमतस्योद्भासकारिणीमित्यर्थो ज्ञेयः । ६ छन्दोभंगभिया विहितः श्रीसमवायानसूत्रार्थे एतादृशपदप्रयोगः मर्षणीयः घीधनैः विद्वद्भिः । ७ सप्तमीम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com