________________
॥४७||
श्रीअगमोद्धारक-स्तवः जग्मुर्वर्षार्थ'महमदपुर्या' स्वधर्माभिवृद्धयै । तत्र स्थानाङ्ग'मथ 'सविशेषाकरं वाचयित्वा,
वर्षामस्थुः 'सुरतनगरे' भासयन्तो हि धर्मम् ॥४६॥ तत्राकाषुयुग शरमिते वाचने "चानुयोग
श्रोनन्या-चारमुखमहदावश्यकाद्या'गमानाम् । पवङ्कारात् "सुयतिसमजे कालदोषात्प्रहीणं,
सच्छास्त्राणां विततपठनं संततं वृद्धिमाप 'आनन्दाब्धेः' प्रवरगणिनस्तत्त्वनिष्ठागरिष्ठौ,
भक्तयुत्साहौ श्रुतजिनमतस्फीतिकार्येषु दृष्ट्वा ।
(४)(७)(९)(१) वर्षेऽया-त्रि-ग्रह-तनुमिते राधशुक्ल दशम्या
माचार्यत्वं कमलविजया'स्सरयः ‘सूरते'ऽदुः ॥४८॥ स्वणे माणिक्यमिव खचितं योग्यसाम्यं च सूरे
वक्ष्वि प्रोतस्सुमहमकरोत् सूर्यपुर्यास्सुसङ्घः । न्यायागारे ललनविषयानिष्टवादं विजित्य,
धर्मभ्राजी मुनिपतिरथो 'मोहमय्यां' समेतः ॥४९॥ (२८) । लमध्यङ्कप्रावृषि वृषमहिम्नोऽर्जको नैककार्य- .
भिक्षार्तीयनिधिकरणेऽप्रेरयन् दानशौण्डान् ।
१ अहमदावादनगरे । २ विशेषावश्वकभाष्यसहितमित्यर्थः । ३ चतुर्थी-पंचमी चेति भावः । ४ ललितविस्तरा-योगदृष्टि० अनुयोग०३आवश्यक०-उत्तराध्ययन० - विशेषावश्यक -स्थानांग०३- सुत्राणामित्यर्थः । ५ साधुसङ्धे इति भावः । ६ वैशाखशुक्ले । ७ लालनशिवजीप्रकरणं न्यायागारेऽपि विजित्येत्यर्थः । ८ धर्मप्रभावनया इत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com