SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्री आगमोद्धारक स्तवः र्मन्दश्रीः 'कान्तिविजयमुखैस्सङ्घबाह्यः कृतस्सः ॥४१॥ स्थित्वा वर्षे विषयजिनमौ 'स्तम्भतीर्थे' च 'छाण्यां' ज्येष्ठभ्रात्रे 'विजयमणये' वर्यपन्न्यासभूषाम् । दत्त्वा तीर्थाणि सविधि नमन् 'पत्तनं चाणहिलं. ' भव्य श्रोतॄन् जिनमतसुधां पाययन्नाप रम्यम् ॥४२॥ १२ तत्रायाप्य श्रुतवर मुद्दाप्यायिनीं भव्यवर्षा, "सङ्घस्थ तपसि धवले दितिथौ 'मल्लितीर्थे' । 'अज्ञानान्धतमसमथनायागमोद्धारकर्त्री, श्रीज्यां संस्थाप्य समितिमथो हर्षयामास भव्यान् ॥४३॥ आज्ञप्तं यत्स्वगुरु' जयवीरा'भिघैरागमाना मुद्धारार्थं चरमसमये पालितुं तद् यथेष्टम् । बहायासेन च गणिवरस्साधुसङ्घोपकृत्यै, प्रारेभे मुद्रणमथ महत् स्वाश्रयेणागमानाम् वर्षायां 'पाटण' मुपगतैर्वाचनाऽद्या ह्यकारि, निर्ग्रन्थानां वरमतिमतामागमाभ्यासवृद्धये । तस्यां श्री' सूयगडदशवैकाल षट्त्रिंशिकादीन्, व्याख्यायाऽयुः 'कपडवणजे' वाचनाये गणीशाः ॥४५॥ तत्र व्याख्याय पटु "ललिता - वश्यकादीन् सुयत्नं १ प्रवर्तक क्रान्तिविजय महाराज मुख्यैः, सूरिभिरित्यध्याहार्यम् : २ चातुर्मासद्वयम् । ३ त्रयोविंशति - चतुर्विंशतितममित्यर्थः । ४ श्रुतज्ञानस्य वरमुदः हर्षस्याप्यायिनीं पोषिकां । ५ चतुर्विधसङ्घस्योपस्थितिसूचकमिदं पदम् । ६ वैशाखमासे । ७ दशम्याम् । ८ भोयणीतीर्थे । ९ आगमोदयसमितिसूचकोऽयं शब्दः । १० ललितविस्तरा - आवश्यक सूत्र ! - अनुयोगद्वारसूत्र - योगदृष्टिसमुच्चय - उत्तराध्ययन सूत्र प्रन्थानित्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat 118311 www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy