________________
श्री आगमोद्धारक स्तवः
र्मन्दश्रीः 'कान्तिविजयमुखैस्सङ्घबाह्यः कृतस्सः ॥४१॥ स्थित्वा वर्षे विषयजिनमौ 'स्तम्भतीर्थे' च 'छाण्यां' ज्येष्ठभ्रात्रे 'विजयमणये' वर्यपन्न्यासभूषाम् । दत्त्वा तीर्थाणि सविधि नमन् 'पत्तनं चाणहिलं. ' भव्य श्रोतॄन् जिनमतसुधां पाययन्नाप रम्यम् ॥४२॥
१२
तत्रायाप्य श्रुतवर मुद्दाप्यायिनीं भव्यवर्षा,
"सङ्घस्थ
तपसि धवले दितिथौ 'मल्लितीर्थे' ।
'अज्ञानान्धतमसमथनायागमोद्धारकर्त्री,
श्रीज्यां संस्थाप्य समितिमथो हर्षयामास भव्यान् ॥४३॥ आज्ञप्तं यत्स्वगुरु' जयवीरा'भिघैरागमाना
मुद्धारार्थं चरमसमये पालितुं तद् यथेष्टम् । बहायासेन च गणिवरस्साधुसङ्घोपकृत्यै,
प्रारेभे मुद्रणमथ महत् स्वाश्रयेणागमानाम् वर्षायां 'पाटण' मुपगतैर्वाचनाऽद्या ह्यकारि,
निर्ग्रन्थानां वरमतिमतामागमाभ्यासवृद्धये । तस्यां श्री' सूयगडदशवैकाल षट्त्रिंशिकादीन्, व्याख्यायाऽयुः 'कपडवणजे' वाचनाये गणीशाः ॥४५॥ तत्र व्याख्याय पटु "ललिता - वश्यकादीन् सुयत्नं
१ प्रवर्तक क्रान्तिविजय महाराज मुख्यैः, सूरिभिरित्यध्याहार्यम् : २ चातुर्मासद्वयम् । ३ त्रयोविंशति - चतुर्विंशतितममित्यर्थः । ४ श्रुतज्ञानस्य वरमुदः हर्षस्याप्यायिनीं पोषिकां । ५ चतुर्विधसङ्घस्योपस्थितिसूचकमिदं पदम् । ६ वैशाखमासे । ७ दशम्याम् । ८ भोयणीतीर्थे । ९ आगमोदयसमितिसूचकोऽयं शब्दः । १० ललितविस्तरा - आवश्यक सूत्र ! - अनुयोगद्वारसूत्र - योगदृष्टिसमुच्चय - उत्तराध्ययन सूत्र प्रन्थानित्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
118311
www.umaragyanbhandar.com