________________
श्रीआगमोद्धारक-स्तवः
चैत्यान् सर्वान् सविधि 'सुरते'श्राद्धसद्धेन नत्वा,
गत्वा 'मुम्बापुरि' भविजनैः प्रार्थितः 'लालबागे' । गौराङ्गाणां 'समितशिखरे' हर्म्यसन्निमिमीषां,
धैर्यात् सत्ताभियमगणयन् ध्वस्तवान् यः क्षणेन ॥३७॥ 'दे लाभ्रातु'निधिमपि वरं स्थापयित्वोपदेशा
दारेमे सद्विषयखचितग्रन्थरत्मप्रकाशम् । सङ्घ 'नीत्वाऽभयविधु'मुखं 'चान्तरीक्षातीर्थे,'
यात्रां चक्रे रसरिनिरतः श्राद्धवर्यैस्समेतः ॥३८॥ धाष्टय नग्नस्सुबहु विहितं तत्र पूजाप्रसङ्गे, . मिथ्याभ्याख्यानमपि च ततो न्यायगेहे प्रयुक्तम् । जित्वाऽकार्युः झगिति गुरवस्सत्यतत्त्वप्रयोगा
दाङ्ग्लन्यायाधिपतिहृदये जैनधर्मप्रकाशम् ॥३९॥ (५) (६) (९) (१) बाणा-र्य-के-न्दुमितसमसि प्रावृषं 'येवलायां,'
स्थित्त्वोद्वाह्य प्रथममुपधानवतं श्रावकाणाम् । 'सूर्यद्रले' जलदसमयौ यापितौ धर्मकृत्यै
'दीक्षित्वैतहिंतनगणपं 'माणिक' चान्यभव्यान् ॥४०॥ धर्मकान्तिच्छलमुपदधन् लालनाख्यो हि विद्वन्
मन्य स्सिद्धायल'भुवि तदाऽपूजयत्स्वं 'शिवाथैः । पाखण्डं तत् भृशमपगतं कर्तुकामैगणीन्द्र
१ अभयचंद्रझवेरिणस्संधपतिपदेन नियोजितमित्यर्थः । २ 'छरी पालतो संघ' इतिभावः । ३ दिगम्बररित्यर्थः । ४ वर्षे । ५ वर्तमानकालीनगच्छाधिपतिमिति भावः । ६ शिवजीदेवशीप्रभृतिभिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com