SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १० श्रीआगमोद्धारक-स्तवः कृत्वा रम्यां सुविधि 'तमसा नोदिकां तीर्थयात्रा, दुष्कालात्तौं सहकृतिनिधिः कारिता "पट्टणे' यैः ॥३२॥ (८) (५)(९) (१) नागा-क्षा-के-न्दुमितशरदो माघराकाह्नि रम्ये, 'प्रायच्छद्धर्मजजरणछोडाय दीक्षां सुशिक्षाम् । आद्य शिष्य 'विजयसहितं सागरान्त विधाय, वर्षी ब्रह्मे-षु-निधि-कुभवां "भावपुर्या'मवात्सीत् ॥३३॥ शास्रोपझं हितमुपदिशन भुरिभव्यप्रबोधं, वर्षाकालं मनुमितमथो "राजपुर्या'मुवास । सत्रा श्री नेमिमुनिपति नोदूह्य सिद्धान्तयोगान् , 'पन्न्यासाख्यं' पदमलभत ज्येष्ठशुक्ल दशम्याम् ॥३४॥ वषा नीत्वा 'कपडवणजे, धर्मकृत्यैस्तुरम्यै र्यात स्तौराष्ट्र'मथ विचरन् देशनादानदक्षः । कृत्वेतस्ता रणवरगिरेस्स्पर्शनां धर्मवाचा, प्रीतैः 'पेथापुर'परिषदो योजकैस्लत्कृतोऽभूत् ॥३५॥ मज्जद्भध्यान् भवजलनिधौ रक्षिता जैनवाग्भि वर्षे नीत्वाऽऽगमविधियुते १"भावराजाख्यपुर्योः'। 'सूर्य्यद्रङ्गे' विविधसुमहैस्सत्कृतस्सरतीय श्चातुर्मासी 'सुरतनगरे' यापयामास रम्याम् ॥३६॥ , पापानामित्यर्थः । २ 'सहायकारी फंड' इति भावः । ३ गूर्जरदेशीयाणहिल्लपुराख्यपट्टणे इति भावः । ४ [पेटलादासन]धरमजवासिने रणछोडदासाख्यपाटीदारजातिकाय भव्यायेत्यर्थः । ५ भावनगरे इत्यर्थः । ६ चतुर्दशममित्यर्थः। ७ राजनगरे-अहमदावादपुरे । ८ तारंगातीर्थ स्येत्यर्थः। ९ पेथापुरप्रान्तीयपरिषदि गुरुवरस्य जातसत्कृतेस्सूचकोऽयं पादः । १० चातुर्मासद्यमित्यर्थः । ११ भावनगरे-राजनगरे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy