SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः तस्योत्तंसे 'चरुतरभुवो' भूषके 'पेटलादे,' संजुष्टौ 'जीव-मणिविजयौ' 'वस्तृवन्धू सुदीक्षौ ॥२७॥ ऐहामुत्रोपकृतिचतुरं रुग्णमायुक्त.चेताः, निर्याम्याप्ताचरितचतुरः षष्ठवर्षामवात्सीत् । 'संवत्सर्या अवमतिथिजे बुद्धिमेदप्रसङ्गे, पर्यायाल्पोऽप्यधिगतरहश्शास्त्रमान्यं जुघोष' ॥२८॥ वर्षान्ते 'चारुतर'जनता बोधयित्वार्यतत्त्वं, 'छाणीग्रामेऽवसह षिमितं वृष्टिकालं सुधीरः । मूर्तिलावाञ्जिनमतरिपून दुण्ढकान् जोषमाऽऽस्य, 'कल्लोलाख्ये'पुरि विहरता येन दीप्तं सुचारु ॥२९॥ शास्त्रव्याख्यावकितसुबुध स्स्तम्भने' यो ह्यकार्षी च्चातुर्मासं 'वसुमितमथो क्लप्तधर्मप्रचारः । प्रज्ञोत्कर्षाजिनमतहितात् पाश्चचन्द्रान्यतीर्थ्यान, कृत्वा वादे प्रतिहतधियो भासिता जैनदृष्टिः ॥३०॥ वर्षान्त षडियुतभविक सङ्घमादाय भव्यं, यात्रां कृत्वा विमलगिरिसत्तीर्थराजस्य सम्यक । भव्योद्बोधं सुविधि विचरन् वर्य'साणंद'पुर्या', चातुर्मासं नवममवसच्छास्त्रतत्त्वप्रकाशी ॥३॥ चातुर्मासत्रय महमदावाद'माश्रित्य लब्धा, शाब्दे न्याये रुचिरपटुता येन विद्वत्सुमान्या । १ पिता ज्येष्टभ्राता चेत्यर्थः । २ सप्तमम् । ३ मूर्तेरपलापकारिणः । ४ अष्टमम् । ५ एष हि शब्दः भाषायां 'छरी पालतो संघ' इत्युच्यते । ६ व्याकरणे इत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy