________________
श्रीआगमोद्धारक-स्तवः
प्रवज्या नन्दयुतजलधि'हेमचन्द्रो' बभूव,
तुष्टो वप्ता निजसुतहितश्रेष्ठरीतिप्रसेधात् ॥२२॥ 'आनन्दाब्धिः' शिवसुबननौ संयमे दत्तचित्त
श्चातुर्मासं प्रथममुषितः 'लीम्बडौ' गुर्नुपान्ते । बह्वभ्यस्तं यतिजनहितं तत्र दैवात्प्रतीपात् ,
'मार्गस्याश्वेतभवदिवसे पूज्यपादा ययुः स्वः ॥२३॥ उद्यद्रोहे हिमपतनवद् गुर्वभावाधिक्षिप्तो___ऽप्युपद्धयों गुरुवरवचो धारयन्नागमीयम् । 'आनन्दाख्या'नुगुणमनसा क्षिप्तमोहो द्वितीयां,
चातुर्मासी सुविधि विदधे ऽहम्मदे शाहपुर्याम् ॥२४॥ यात्रां कुर्वन् विहरणविधेः 'केशरीयादितीर्थे '
वातीत्याप्तस्स दुनयपुरे' 'लोकसंख्यां सुवर्षाम् । मौने धर्मे सुबहु सुयतन् शास्त्रवार्तासु विज्ञ
स्तीर्थोद्भासी कुसमयमथान् ‘मारवाडे' व्यहार्षात्॥२५॥ सिद्धान्तोक्त्या विशकलयिता लुम्पकादिप्रचारं,
कृत्वा यात्रां वरमुनिमा "गोलवाडे'षुतीर्थ्या: । 'पालौ' तुर्य जिनमतमहैर्वृष्टिकालं व्यतीत्या__स्थात् सदवृत्तः पठनसुयती 'सोजते'ऽक्षा वर्षाम् ॥२६॥ सार्वं तत्त्वं सुविशश्मथो बोधयन् भव्यजन्तून् ,
विहृत्यो 'मरुधरभुवि प्राप्तवान् गूर्जरत्रान् ।
१ मार्गशीर्षकृष्णकादशीतिथौ इत्यर्थः । • श्रीमभिः झव्हेरसागरपूज्यपादरन्तिमसमये स्वशिष्यायानन्दसागराय आगमाभ्यासपरतायाः श्रुतप्रचारस्य च भारपूर्वक शिक्षा दत्ताऽऽसीत् । ३ अहमदावा नगरे शाहपुरमध्ये इत्यर्थः । ४ तृतीयां । ५ गोलवाडीयपंचतीर्थ्याः । ६ पंचमीमित्यर्थः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com