SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीअगमोद्धारक-स्तवः मोहान्ध्याढ्ये जगति विषम 'प्रस्तरूपोऽपि दुःखा न्युत्तापायेः 'प्रकृतिमजहन् 'हेमवच्चन्द्र'शुद्धः । ज्येष्ठभ्रातुः सुमुनिभषामाच्चेरणाद् भूरि वन्तुः, छित्त्वा मोहं समयमिषतः प्रावजद्धेमचन्द्रः' ॥१९॥ किन्तून्मुह्यच्छ्वशुरजननिस्वीयकैाध्यवृत्त ायागारे परिणयविधेः व्याजतो रावित वै । यायाध्यक्ष चकितमनसं सारैस्सदुक्तः, 'कत्वाऽप्याप्ताद् द्विगुणचरणात्कर्मणा च्यावितोऽसौ ॥२०॥ 'नन्द्यादिप्रकृतिजहनात्कर्मणोऽपूर्वशक्ते मोहात्कान्तोऽपि जनकसुचोद्यात् स्त्रियो भूषणार्थम् । १'आहम्मद्ये पुरि शुभविधेर्जग्मुषो जम्बुरासात्, __ दीक्षोत्कोऽगाजनकसहगो 'निम्बपुर्या' सुराष्ट्रे ॥२१॥ 'झव्हेराब्धी'न् कुमततिमिगेज्जासकान् दिव्यधाम्नः, (७) (४) (९) (१) ५ निश्रायेति-श्रुति-निधि-विधौ माधशुक्लेषु-घस्ने । १ ग्रस्तसदृशोऽपीति भावः । २ स्वजनसम्बन्धिवर्गजनितनाना कष्टरूपानेरुत्तापादिभिरित्यर्थः । ३ पितुरित्यर्थः । ४ प्रकर्षण मोहाधीना इत्यर्थः । ५ एतत्पदस्याथों हि लोकभाषायां धांधल' इति पदेन व्यवहियते । ६ लग्नविधान कायदो स्येत्यर्थः। ७ लोके हि 'फरियाद करी' इति कथ्यते । ८ एतत्पादस्यायं भावार्थ:-हेमचन्द्रो हि कर्मणा विवशीभूतस्सन् द्विगुणचरणात्-द्विविधचरणात् [एकं च बाह्यवेषरूपं द्वितीय चान्तरभावस्फीतिरुपं] च्यावितः इति । ९ [कर्मविवशतया चरणपतितानां] नन्दिषेणार्दकुमारादीनां प्रकृतेः [स्वभावस्य] जहनं [ त्यागः-परिवर्तनमितियावत् ] यस्मादिति विप्रहः, इदं च 'कर्मणः' इत्यस्य विशेषणम् । १० पितुःशुभप्रेरणयेत्यर्थः । ११ अहमदावादनगरे इत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy