SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीआगमोद्धारक-स्तवः यद्वद् भोगान किल'धनगिरिमन्यमानो 'विघातान्, ___ वाग्दानार्थ सुबहु यततः शुद्धबुद्धिः समाख्यत् । 'दीक्षां लास्ये सपदि सुतरां कार्यमालोच्य कार्य-' मेतच्छुत्वा चकितमनसः श्रेष्ठिनो मौनमासुः ॥१०॥ तद्वद् गाढं शमितमनसा 'मग्नलाले'न कन्या दानात्स्ष्टप्रभवनलषाः श्रेष्ठिनोऽकारि मोघाः । किनवम्बादेस्स मधिकमुहः मानसं तोषयन् वै, औपायंस्तातिरति यमुना'ख्यां 'कणेहत्य कन्याम् ॥ ११॥ मोहाद्वैते जगति सुतरामुन्मनीभूय सम्यक, संसारीयां कृतिकुशलतां व्यज्य विश्वास्य सर्वान् । कालच्छिद्राधिगतिमुदितः संविजानोऽग्रहोद्यः, सावीं दीक्षां सुमुनिसविधे भावशुद्धिप्रकर्षात् ॥ १२ ॥ किन्त्वज्ञानाहितमतिभराः मग्नलाल'स्य स्वीयाः, दीक्षाच्यावां प्रचुरविधयाऽकाए रूजस्विचेष्टाम् । झञ्झावातैरचलप्रतिमं नैकविघ्नैश्च मत्वा, राजद्वारेऽसदभियुजनात् कार्यसिद्धिं प्रचक्रुः ॥१३॥ एवं दैवाद् विषमभवके चास्के 'बद्धरूपात्, भोगान् भव्यान् प्रबलविधिना भुजमानाद कामम् । लेमे पत्युः सुभग यमुना'देस्तथा पुत्ररत्नं, शुक्तिर्मुक्तां लभति हि यथा स्वातिजादू वारिवर्षात् ॥२४॥ १ मोक्षमार्गेऽन्तरायभूतानित्यर्थः। २ व्यवहारे ‘सगाइ' पदेन एतदर्थः प्रतीतः । ३ स्वस्य इष्टस्य-लग्नसम्बन्धस्थापनरूपस्य प्रभवनं लषन्तिकामयन्ति ये ते इति विग्रहः। ४ प्रबलमोहवत इत्यर्थः । ५ 'अनिच्छये' त्यर्थकमेतदव्ययम् । ६ व्यवहारे ह्येतत्पदभावार्थः 'धमाल-तोफान' शब्देन व्यज्यते । ७ लग्नविधान-(कायदो)स्यासदालम्बनेनासदारोपहेतुकाधिकरण (दावो-केस प्रयोगेनेत्यर्थः: ८ बद्धसदृशादिति भावः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy