________________
अध्यायः ६ पू.] शास्त्रतत्त्वविनिर्णयः
एवमन्येऽपि बहवस्तर्कान्दोलितचेतसः । नानामार्गान्प्रपद्यन्ते हेतुवादपरायणाः ॥१०॥ अनवाप्ताधिकारास्ते वेदान्तार्थावगाहने । उपासमाना गोविन्दं स्वस्वदृष्ट्यनुसारतः ॥११॥ कालेनाप्ताधिकारास्ते ईशोपासनगौरवात् । याथार्थ्येन हरिं ज्ञात्वा मुच्यन्ते सर्वबन्धनात्॥ १२ ॥ ये चैते बहवो मार्गा मन्दबोधप्रयोजनाः । वेदान्तबोधद्वारैव तेषां मोक्षे समन्वयः ॥ १३ ॥ नन्वेवमधिकाराणामानन्त्यादध्वनामपि । बहुत्वेऽपि कथं तेषां विरोध उपपद्यते ॥१४॥ विरुद्धैरध्वभिर्यान्त एकमर्थं कथं नराः । लभेरन्नथ सर्वेषां प्रामाण्यं च सकृत्कथम् ॥ १५ ॥ अत्रोच्यतेमन्दानां तत्त्वबोधाय शाखादिभिरिवोडुराट् । बहुप्रकारैरीशोऽपि वर्ण्यते दर्शनान्तरैः ॥१६॥ शुद्धं भगवतो रूपमाह वेदान्तदर्शनम् । तद्विरोधे न तात्पर्यमन्येषां किं तु बोधने ॥ १७ ॥ यथा होकः पुमानाह प्रासादे दृश्यते विधुः। अन्यो वदति शाखायां पश्य चन्द्रमसं त्विति ॥ १८ ॥ विरुद्धेऽपि तयोर्वाक्ये सकृत्प्रामाण्यशालिनी । सूक्ष्मार्थबोधैकार्थत्वात्तथा शास्त्रेऽपि बुध्यताम्॥१९॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com