________________
अध्यायः ५]
शास्त्रतत्त्वविनिर्णयः
लोके बुद्धिमतां कृत्यं ज्ञायते नाल्पबुद्धिभिः । बुद्धिसद्भयोऽपि सर्वेभ्यो भगवान्बुद्धिमत्तरः ॥ ५८ ॥ काश्विदत्र प्रवक्ष्यन्ते मया या उपपत्तयः । न च तावत्य एव स्युरन्यासामपि संभवात् ॥ ५९ ॥ काचिद् दृष्या यदि भवेन्मयोक्तासूपपत्तिषु । अन्यास्तत्र प्रकल्प्यन्तां न दृष्यं त्वैश्वरं वचः ॥ ६ ॥ अन्या. अपि स्युरत्रार्थे निश्चयेनोपपत्तयः । मया त्वत्र प्रदर्श्यन्ते आत्मज्ञानानुसारतः ॥ ६१ ॥
इति शास्त्रतत्त्वविनिर्णये शास्त्रायोपपत्तिनिरपेक्षस्वतःप्रामाण्यनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com