________________
४४
शास्त्रतत्त्वविनिर्णयः
[ अध्याय: ५
किं च धर्माधर्मफलं नराणां सत्प्रवृत्तये ।। भवन्मतानुसारेण सर्वथैतन्न सिध्यति ॥ ४८ ॥ भवन्तः खलु मन्यन्ते वयमेव हि धार्मिकाः। मतान्तरानुसारिण्यः प्रजास्तूत्पथगा इति ॥ ४९ ॥ तस्माद्धर्माधर्मफलं यद्यपीशेन निर्मितम् । तथाप्युत्पथगामित्वं प्रजानां तदवस्थिति ॥ ५० ॥ धर्माधर्मफलं तस्मान्नास्त्येव नरकादिकम् । किं तु जीवा मृतेरूज़ मुक्ता इत्यस्तु लाघवात्॥५१॥ उपपत्तिवशादेवं लाघवाद्यनुरोधतः । सर्वो लुप्यति शास्त्रार्थो यद्यसाववमन्यते ॥ ५२ ॥ तस्माच्छास्त्रेषु ये प्रोक्ता अर्थास्तदनुकूलगा। उपपत्तिःप्रयोक्तव्या न विरुद्धा तु कर्हिचित् ॥ ५३ ॥ अतो वेदपुराणादौ ये येऽर्थाः प्रतिपादिताः। सत्या एवोपपत्तिस्तु तबोधाय प्रकल्प्यते ॥ ५४ ॥ काचित्तत्रोपपत्तिश्च दूष्या स्यादपि चेद्यदि । न दूष्यं तावता शास्त्रमन्यथैवोपपाद्यताम् ॥ ५५ ॥ शास्त्रानुगैवोपपत्तिर्नोपपत्त्यनुगं तु तत् । स्वतःप्रमाणकं शास्त्रमुपपत्तिस्तु तद्विदे ॥५६॥ को वेद धातुराकूतं तत्त्वं धर्मस्य चैव यत् । अन्यस्य चान्यथा भानं ननु स्वाभाविकं नृणाम्॥५७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com