________________
पञ्चमोऽध्यायः
'येऽर्थाः शास्त्रेषु संप्रोक्ताः सन्तस्ते किं तु दुर्गमाः । अवबोधाय चैतेषामुपपत्तिः प्रदर्श्यते ॥ १ ॥ ईश्वरः स्वर्गनरकौ धर्माधर्मादिकं च यत् । सत्यं मत्वोपपाद्यं तद् युक्त्या तदनुकूलया ॥ २ ॥ सत्यान्मत्यैव शास्त्रार्थानुपपत्त्योपपादयेत् । नोपपत्त्यनुरोधेन ते दूष्या इति मे मतिः ॥ ३ ॥ ननु शास्त्रप्रमाणत्वपरीक्षावश्यमते
1
नो चेद् धूर्तकृतं किञ्चिन्मतं मन्तव्यतां व्रजेत् ॥ ४ ॥ अत्रोच्यते
यदि कश्चिन्महाबुद्धिः सर्वतः सूपपत्तिमत् । धूर्त: प्रकल्पयेच्छास्त्र परीक्ष्येतास्य किं ततः ॥ ५ ॥ बुद्धिमन्तो नरा धूर्ताः शक्नुयुः कर्तुमीदृशम् । बुद्धिमान्कल्पयेद्यत्तत्सदोषं कल्पयेत्कुतः ॥ ६ ॥ अल्पमल्पकथं चैव सर्वतः सूपपत्तिमत् । बुद्धिमांश्चेन्मतं कुर्यात् क्रियतामस्य किं ततः ॥ ७ ॥
अतः पूर्वे ' श्रीः ' इत्याधिकम् अ पुस्तके, 'हरये नमः ' इति आ इ
पुस्तकयोश्व.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com