________________
२८ .
शास्त्रतत्त्वविनिर्णयः
अध्यायः ३ ]
नृणामत्यल्पबुद्धित्वात्सूक्ष्मगम्भीरवस्तुनि । भवन्ति संशयाः पुंसां तद्धि तस्यास्ति भूषणम् ॥ ३५ ॥ प्रसिद्ध सहसा बुद्धेः सूक्ष्मार्थानवबोधनम् । तया ज्ञायेत चेत्तत्त्वं गाम्भीर्यं नाम किं ततः ॥ ३६॥ प्रत्युतापि च यच्छास्त्रं सहसा गृह्यते धिया। न तदैश्वरतत्त्वेन युक्तमस्तीति तय॑ते ॥ ३७॥ नूनं भवन्मतं सर्वं बालधीगांचरार्थकम् । नरैरिव कृतं भाति प्रकल्प्येव स्वया धिया ॥ ३८ ॥ मोक्षो विषयभोगात्मा गत्यभावस्तथा पशोः। अनेकजन्माकथनं दृष्टैकभवसंमतिः ॥३९॥ चित्तदूषकदृताद्या येऽर्थाश्चान्ये भवन्मते ।। संमोहनाय बालानां कल्पिता इव भान्ति ते ॥ ४० ॥ तथा स्वमतविश्वासमात्रेणाघौघमोचनम् । इत्यपि स्वमतेऽन्येषां प्रवेशायेव कल्पितम् ॥ ४१॥ मूर्त्यर्चाप्रतिषेधादि नामकीर्तनवर्जनम् । तच्च प्राचीनसिद्धान्तद्वेषमूलमिवेक्ष्यते ॥४२॥ न लोष्ठकाष्ठबुझ्या हि पूज्यन्ते मूर्तयः क्वचित् । व्यापकेश्वरबुद्ध्यैव को दोषस्तत्र भण्यताम् ॥ ४३ ॥ व्यापको हि स्मृतो देवो निर्लेपश्च वियद्यथा। तबुद्ध्या पूज्यते यत्र तत्र स्वीकुरुतेऽर्चनम् ॥ ४४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com