________________
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ३
तद्धि नृत्नप्रसिद्धित्वादस्मद्देश्यैर्भवन्मतम् । ज्ञातमाधुनिकैः स्वल्पैः प्राग्भवैः सुतरां न च ॥ १५॥ तुल्यैव खलु सर्वेषां श्रेय आशीर्नृणां प्रभाः। तस्मात्स्वं खं मतं सर्वेऽप्यर्हामः समुपासितुम् ॥ १६ ॥ युष्माभिः स्वीयशास्त्रेषु कामं श्रद्धा विधीयताम्। न पुनर्दृष्यतां शास्त्रमस्माकं स्वल्पया धिया॥१७॥ भिन्नाधिकारयुक्तानां भिन्नान्दर्शयतोऽध्वनः। सुगम्भीरस्य शास्त्रस्य तत्त्वज्ञरवीश एव हि ॥ १८ ॥ स्वाभाविकभ्रमवती क बुद्धिः पौरुषी बत। क्व चैशमाकूतमिति विचारयत चेतसि ॥ १९ ॥ पश्यन् शङ्ख पुमान् कश्चित्पित्तदृषितलोचनः। पीत एवेति जानाति वस्तुतः शुक्ल एव सः ॥२०॥ तथाल्पजडबुद्धीनां दुष्ट एवेति निश्चयः । भवेद्यद्यपि शास्त्रार्थे वस्तुतः शुद्ध एव सः ॥२१॥ तात्पर्य लोकवाक्यानामपि न ज्ञायते यया। तयेशवाक्यनिन्देति साहसं त्यज्यतामिदम् ॥ २२ ॥ अहो त कुशला बुद्धिरहो सम्यगनुष्ठितम् । इति यत्क्रोध वाक्यं वदन्त्यागस्कृतं प्रति ॥ २३ ॥ शब्दमात्रानुसंधाने तद्भाति स्तुतिवाक्यवत् । यस्तु तात्पर्यविज्ञाता स कुत्सां निश्चिनोति ताम्॥ २४ ॥ १ अयं श्लोकः आ पुस्तके नास्ति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com