SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः गम्भीरमैश्वरं शास्त्रं नृतर्कागोचरार्थवत् । तत्र दोषं न संपश्येत् क्षुद्रा हि नरबुद्धयः ॥ १ ॥ पुराणादिषु या वार्ता ये च धर्माः सनातनाः। अताः खलु तऽम्माकं न तांन्तर्केण योजयेत्॥ २ ॥ किमाशयवतेशेन क उपायाः प्रकल्पिता । अम्माकमिच्छता श्रेयस्तज्ज्ञातुं नेश्वरा वयम् ॥ ३ ॥ भवन्मतेऽपि दृश्यन्तं नृतर्कागोचराः कथाः । यथाद्यनार्या संवाद उरगस्येति कथ्यते ॥ ४ ॥ एवमन्याश्च दृश्यन्ते कथाः संभावनाज्झिताः । वंशावल्यादिकथने विरोधोऽपि च दृश्यते ॥ ५ ॥ वेचिद्विरुडा विद्यायाः सूर्ये गतिरुदीर्यते । ततोऽपि मतकर्तणामज्ञत्वमिव भासते ॥ ६ ॥ या अस्माकं पुराणादौ कथाः सन्ति तथाविधाः। भवद्भिस्तास्तु दूष्यन्ते कष्टमज्ञानवैभवम् ॥ ७ ॥ १ अत्र अ पुस्तकस्था टिप्पणी- “ कश्चिदद्भुतमाहात्म्यः सूर्यमाह तिष्टविति, तदा कियन्तं कालं सूर्यो न चचाले त्युक्तम्, तत्कथामवघटते । किं हि स्थाणोः स्थितिविधानम?" इति. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy