SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अध्यायः २] शास्त्रतत्त्वविनिणयः ईशोऽनुतापमात्रेण दयावत्त्वादघक्षमाम् । कुर्यादेव हि किं खुष्टविश्वासादेः प्रयोजनम् ॥१७४॥ किं च बाल्ये मृताः खष्टप्रायश्चित्तप्रभावतः । मुच्यन्तेऽविश्वसन्तोऽपि तथान्येऽपि नरा न किम्॥१७५॥. सम्यग्निचार्यमाणं चेद्भवतामीदृशं मतम् । सुधियां पुरतो भाति सर्व मुग्धोदितार्थकम् ॥१७६॥ सैषा खल्विह दोषाणां दिगेव परिदर्शिता । विचारे तु कृते नैकमपि दोषोज्झितं पदम् ॥१७७॥ इति शास्त्रतत्त्वविनिर्णये परमतदूषणनिरूपणं नाम द्वितीयोऽध्यायः ॥३॥ १ अत उत्तरं 'भीरामाय नमः' इति अ पुस्तके. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy