SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ शास्त्रतत्त्वविनिर्णयः [ अध्यायः २ कांश्चित्सुसुखिनः कुर्वन् कांश्चिदत्यन्तदुःखिनः। भवेद्वैषम्यनैघण्यदोषयुक्तः परेश्वरः ॥६५॥ अथापि वर्तमानेन तैः स्यादेहेन यत्कृतम् । पापं तस्यैव च फलं दुःखमेतद्वचस्त्वसत् ॥६६॥ जन्मतोऽप्या मृतेर्ये ये नराः पापानि कुर्वते ।. दुःखिनस्ते न दृश्यन्ते विपरीतं हि लक्ष्यते ॥६७॥ किं च खुष्टे विश्वसन्तःशुध्यन्तीति भवन्मतम् । तथाविधा अपि नराः कुतो दुःखानि भुञ्जते ॥६८॥ यदि खुष्टे विश्वसन्तोऽपीह स्युर्दुःखभाजनम् । अमुत्रापि न दण्ड्याः स्युरिति निश्चिनुमः कथम् ॥६९॥ नृस्वभावपरीक्षार्थ सुखदुःखादिभिः प्रभुः । तान्संयोजयतीत्येतद्वचो जातु न युज्यते ॥७॥ पररूपानभिज्ञैर्हि तज्ज्ञानार्थ परीक्ष्यते । सर्वज्ञस्य दयासिन्धोः किं हि कार्य परीक्षया ॥७१॥ दयावानल्पहेतोश्च न यच्छेद् दुःखमीश्वरः । असह्यं खलु तन्नृणां तच्च जानन्ति तद्विदः ॥७२॥ स्वभावाये यथा कुर्युर्लभेरस्ते तथा फलम् । तेभ्यो दुःखं बलाद्दत्वा निरर्थं तत्परीक्षणम् ॥७३॥ अस्मै लघीयसेऽर्थाय घोरं दुःखं वृथार्पयन् । कथं दयावानीशः स्यात्किच क्षेमं विधास्यति॥७४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy