________________
अध्यायः ६ पू. ]
शास्त्रतत्त्वविनिर्णयः
५७
ननु नाकसदामिन्द्रप्रभृतीनां कृतांहसाम् । पूजा श्रुतिषु संदिष्टा कथं नामोपपद्यते ॥१०८॥ उच्यते-- करणाद् भूरिपुण्यानां महत्त्वं ते प्रपेदिरे । दातारश्चेष्टकामानां पूजनात्पुण्यकारिणः ॥१०९॥ ततो जगत्प्रवृत्त्यादिसत्त्वशुद्ध्यादिसिद्धये । यज्ञादिकर्मभिः पूजा त्रिदशानां विधीयते ॥११॥ अथ यत्र तु देवानां पातकाचरणं श्रुतम् । शुद्धिश्च श्रूयते तत्र तदंहोदण्डदर्शनात् ॥१११॥ को नाम विद्यते लोके देही पापविवर्जितः । किं तुशुध्यति दण्डेन न्यायोऽसौ परमात्मनः॥११२॥ तथा ह्यहल्यागामित्वं श्रुतं यत्र बिडौजसः । तत्रैव शापात्तद्भर्तुः श्रुतो दण्डस्तदंहसः ॥११३॥ ततः शुद्धात्मनस्तस्य पुण्यासादिततेजसः । शतक्रतोर्न दोषाय सपर्येशानुशासनात् ॥११४॥ धमैराप्ताधिकारास्ते श्रेष्ठा दिविषदो यतः । ईशप्रियाश्च ते तस्माद्युक्ता तेषामपि स्तुतिः ॥११५॥ तस्मात्कर्मप्रकरणे स्तुतेऽपि मरुदादिके । नाज्ञानं कल्पनीयं हि परमेशस्य तावता ॥११६॥ ईशप्रतीकरूपेण या तु सूर्याधुपासना । मूांदेरपि संदिष्टा सेशभावनयैव हि ॥११७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com