SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ५५ शास्त्रतत्त्वविनिर्णयः [ अध्यायः ६ पू. अथ मन्त्रब्राह्मणानां वेदान्तानां च वै मिथः। किञ्चित्प्रभिद्यतेवाक्साविषयस्य भिदावशात् ॥ ७९ ॥ यथा ह्येककृते ग्रन्थेया वाक्न्यायमये भवेत् । न सा व्याकरणग्रन्थे तथैवात्रापि मन्यताम् ॥ ८ ॥ निश्वासवत्परेशाच्च श्रुतस्तेषां समुद्भवः । स्वात्मानं विधिरूपं स वयं वेदानजिग्रहत् ॥ ८१ ॥ ततस्ते ऋषिभिदृष्टा मन्त्राः स्वस्वतपोबलात् । तत्तदर्शनतस्तत्तन्मन्त्रर्षित्वमथाप्नुवन् ॥ ८२ ॥ वयं हि भगवद्वाचि दृढं विश्वसिमः श्रतो । श्रद्धा चलति नास्माकमप्यसत्कल्पनाशतैः ॥ ८३ ॥ यस्त्वाधुनिकवृत्तान्तकथनादोष उच्यते । त्रैकालिकज्ञेशवाचि को दोषः स भवेच्छ्रतौ ॥ ८४ ॥ विचारेण यतः सिद्धमनादित्वं च संसृतेः । भूतार्थकप्रयोगाश्च नैव दुष्यन्ति सर्वथा ॥ ८५ ॥ ननुत्यक्त्वा परात्मानं वह्नीन्द्रादिदिवौकसाम्। सपर्यारूपिणो यज्ञा उपदिष्टाः कथं श्रुतौ ॥ ८६ ॥ उच्यतेयावन्ति खलु कर्माणि द्विजानां विहितानि तु। वेदे तैरखिलैरीशो भगवानेव पूज्यते ॥ ८७॥ १. ' • नाशनः '-इ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035255
Book TitleShastratattvanirnay
Original Sutra AuthorN/A
AuthorNilkanth
PublisherScindia Oriental Institute
Publication Year1951
Total Pages140
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy