________________
JARUMS min
[ सम्राट यविध्वंसिना युगनिधनसह
११. जापदानां स्ववीयर्जितानामनुरक्तसर्व७. श परमघोरवो (वे)गेन वायुना प्रमथि :- प्रकृतीनां पूर्वापराकरावंत्यन्पनीवृदागर्तसलिलविक्षिप्तजर्जरीकृताव[दी ?].......। सुराष्ट्रश्व [ भू ] [म]रु[कच्छ[म्]इ[न] ........ [३] [] तामवृक्षगुल्मलताप्रतानं धुम्र[ओ] व् [ई]रकुकुरापरांतनिषादादीनां (म्) आ नदी[त) ला[द्] इत्युद्घाटितमा
समग्राणां तत्प्रभावाद्[य] अ...... [स्थ]सीत् [। *] चत्वारि हस्तशतानि वी(वि)
कामविषयाणा [म] विषयाणां पतिना सर्व शदुत्तराण्यायतेन एतावत्येव विस्तीर्णेन
क्षत्राविष्कृतपंचसप्तति हस्तानवगाढेन भेदेन निस्सृत
१२. वीरशब्दजातोत्सेकाविधेयानां यौधेया
नां प्रसह्योत्सादकेन दक्षिणापथपतेस्सातसर्वतोयं मरुधन्वकल्पमतिभृशं दुद्द्)
कर्णेविरपि नी(नि)जिमवजी(जि)न्याअ..........[स]यर्थे मौर्यस्य राज्ञः चंद्रग् [3] [प्त ] [ स् ] [ य् ] [ २ ] आ
वजी(जि)त्य संबंधाव् [३]दूरया अनुत्साष्ट्रियेण [व] ऐश्येन पुष्यगुप्तेन कारितं
दनात्प्राप्तयशसा मा[द् ?]........[त] अशोकस्य मौर्यस्य ते[न] यवनराजेन तु
विजयेन भ्रष्टराजप्रतिष्ठापकेन यथार्थहस्तोप् [आ]स्फेनाधिष्ठाय
१३. च्यार्जितोर्जितधर्मानुरागेण शब्दार्थ९. प्रणाळीमिरल[म] कत[म]तत्कारितया च
गान्धर्वन्यायाद्यानां विद्यानां महतीनां
पारणधारणविज्ञानप्रयोगावाप्तविपुलकी. राजानुरूपकृतविधानया तस्मि[ न ]भेदे
तिना तुरगगजरथचर्यासिचर्मनियुद्धाद्या दृष्टया प्रनाड्या विस्[व]तसेत [उ].......
...........[ति]परबललाघवसौष्ठवक्रियेण णा आ गर्भात्प्रभृत्यविरसमुद्[][][र]
अहरहनमानान[आ]जलक्ष्मी-ध् [आर]णागुणतस्सव- १४. वमानशीलेन स्थूललक्षेण यथावत्प्राप्तगैरभिगम्य रक्षणार्थ पतित्वे वृतेन आ
लिशुल्कमागैः कनकरजतव नवयरत्नोप्राणोच्छ्वासात्पुरुषपधनिवृतिकृत
पचयविपन्दमानकोशेन स्फुटलघुमधुर१०. सत्यप्रतिज्ञेन अन्यत्र संग्रामेष्वभिमुखाग- चित्रकान्तशब्दसमयोदारालंकृतगद्यपध तसदृशशत्रुपहरणवितरणत्वाविगुणरि[पु ?] ......नप्रमाणमानोन्मानस्वरगतिवर्णा
....तकारुण्येन सयमणिमलजनप- सारसत्वादिभिः दप्रणिपति [ तु ? ] आ[य] [उ ? ] पश- १५. परमलक्षणव्यंजनैरुपेतकान्तमूर्तिना स्थ रणदेन दस्युव्याळमृगरोगादिभिरनुपसृष्टपू. यमधिगतमहाक्षत्रपनाम्ना नरेन्द्रकन्यास्ववनगरनिगम
यंवराने कमाल्यप्राप्तदाम्न [आ] महाक्षत्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com