SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ समरसिंह। विरचित धर्माभ्युदय काव्य, श्रीबालचंद्रसूरि रचित वसंतविलास, परिसिंह कविकृत सुकृत संकीर्तन, सोमेश्वर पुरोहित रचित कीर्तिकौमुदि, जयसिंहसूरि विरचित प्रशस्ति काव्य, उदयप्रभत्रि रचित सुकृत कीर्ति कल्लोलिनी, राजशेखरसूरि कृत वस्तुपाल प्रबंध और जिनहर्ष कृत वस्तुपाल चरित्र आदि अनेक ग्रंथों में मिलता है । श्री पालिताख्ये नगरे गरीयस्तरङ्गलीलादलितार्कतापम् । तडागमागः क्षयहेतुरेतच्चकार मन्त्री ललिताभिधानम् ॥ हर्षोत्कर्ष न केषां मधुरयति सुधासाधुमाधुर्य गर्जत्तोयः सोऽयं तडागः पथि मयित मिलत्पान्थ सन्तापंपापः । साक्षादम्भोजदम्भोदित मुदितसुखं लोलरोलम्ब शब्दै रग्देव्यो दुग्ध मुग्धां त्रिजगति जगदुर्यत्रमन्त्रीशकीर्तिम् ॥ पृष्ठपत्रं च सौवर्ण श्री युगादि जिनेशितुः । स्वकीयतेजः मर्वस्वकोशन्यासमिवार्पयत् ॥ प्रासादे निदधे काम्यकाञ्चनं कलशत्रयम् । ज्ञानदर्शन चारित्र महारत्न निधानवत् ॥ किचैतन्मन्दिर द्वारि तोरणं तब पोरणम् । शिलाभिर्विदधे ज्योत्स्नागर्व सर्व स्वदस्युभिः ॥ लौकैः पाञ्चालिका नृत संरम्भस्तम्भितेक्षणैः । इहाभिनीयते दिव्यनाट्यपेक्षाक्षणः क्षणम् ॥ प्रासादः स्फुटमच्युतैकमहिमा श्री नाभि सूनु प्रभो वस्यान स्थितिरेक कुण्डल कुलां धत्ते तरां तोरणः ॥ श्री मन्त्रीश्वर वस्तुपाल ! कलयन्नीलाम्बरालम्बितामत्युच्चैर्जगतोऽपि कौतुकमसौनन्दी तवास्तु श्रिये ॥ पत्र यात्रिक लोकानां विशतां जतामपि । सर्वथा सम्मुखैवास्ति लक्ष्मीरूपरिवर्तिनी ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035229
Book TitleSamarsinh
Original Sutra AuthorN/A
AuthorGyansundar
PublisherJain Aetihasik Gyanbhandar
Publication Year1931
Total Pages294
LanguageHindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy