________________
उसके शयच्छ परिचय |
( २४ )
सं० १३८० वर्षे माह शुदि ६ सोमे भी उपकेश गच्छे चेसटगोत्रे सा० गोसलव्य • जेसंग मा० आसधर श्रे० भ्रातृसंव ० श्रा० देसलतत्पुत्र सा० सहजपाल सा० साइण सा० समरसिंह पितृव्य सा० लूणा तत्पुत्र सा० सागत सांगण प्रमुखैश्चतुर्विंशतिपट्टः का० प्र० श्रीककुदाचार्य सं० श्रीककसूरिभिः ॥
खंभात चिन्तामणि पार्श्व० जिना ०
( २५ )
सं० १३८० महा शुदि ६ भौमे ऊकेशगच्छे आदित्यनाग गोत्रे सा० षिरदेवात्मज स० भंटुक भा० मोषाहि पुत्र रुद्रपाल भा० लक्ष्मणा भ्रातृघणसिंह देवसिंह पासचन्द्र पूनसिंह सहिता - भ्यां कटुंब श्रेयार्थ श्रीशांतिनाथ बिंबं का० प्र० श्रकिकुदाचार्य संताने श्रीककसूरिभिः ॥ पेमापुर.
१४३
( २६ )
सं० १३८० ज्येष्ठ सु० १४ श्रीउएसगच्छे श्रे ० म .... लामा ० मोषलदे पु० देहा कमा पितृमातृ श्रेयसे श्री आदिनाथ बिंबं कारितं प्र० श्री श्रीककुदाचार्य सं० श्रीककसूरिभिः ।
चुरू ( बीकानेर ) शांति ०.
91
( २७ )
सं० १३८५ वर्षे फागुण सुदि कारिता प्रतिष्ठिवं श्रीककसूरिभिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
........
श्रीपार्श्वनाथ बिम्बं
उदयपुर मेवाड़ शीतल०
AS
www.umaragyanbhandar.com