________________
२५०
समरसिंह. (६) सं० १३१४ वर्षे फागुण सुदि ३ शुक्रे श्रीसदूके भार्यापनदे आल्ह भार्या अभयसिरिपुत्र गणदेव जारव देवाभ्यां पितृमातृश्रेयोर्थ श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ।। जैसलमेर
सं० १३१५ वर्षे फागुण सुदि ४ शुक्रे । श्रे० धामदेवपुत्र रणदेव धारण भा० आसलदे श्रे० रामश्री पार्श्वनाथविम्बंकारितं [प्र] श्रीकक्कसूरिभिः।
-उदयपुर शीतलजिन० ।
संवत् १३१५ (।) वर्षे वैशाख वदि ७ गरौ (1) श्री. मदुपकेशगच्छे श्रीसिद्धाचार्य संताने श्रीवरदेवसुत शभचन्द्रेण श्री 'सद्धसूरीणां मूर्तिः कारिता श्रीकक्कसूरि (भिः) प्रतिष्ठिता । पालनपुर
सं० १३२३ माघशुदि ६.... .... ....श्रीपार्श्वनाथविंबं कारितं प्रतिष्ठितं श्रीदेवगुप्तसूरिभिः ॥
शत्रुजय(१३) (१) ॐ सं० १३३७ फा०२ श्री मामा मणोरथ मंदिर योगे श्रीदेव (२) गुप्ताचार्य शिष्येण समस्त गोष्ठिवचनेन पं० पद्मचंद्रेण (३) अजमेक दुर्गे गत्वा द्विपंचासत जिन बिबानि सरिकादेविग (४) (ग) पति सहितानिकारितानि प्रतिष्ठितानि....रिणा ॥ लोनवा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com