________________
उपशगच्च परिचय।
(४) सं० १२०२ भाषाढ़ सुदि ६ सोमे सूत्र. सोढा साई सुत सुत्र० केला वोल्हा सहव लोयपा वागदेव्यादिमिः श्री विमलवसतिका तीर्थे श्री कुंथुनाथ प्रतिमा कारिता श्री ककुदाचार्यः प्रतिष्ठिताः ॥ मंगल महाश्री । छ।
शत्रुजय.
सं० १२०२ आषाढ सुदि ६ सोमे श्री उ० अमरसेन सुत महं ताज....स्वपितृ श्रेयोऽर्थ प्रतिमा कारिता श्री ककुदाचार्यैः प्रतिष्ठिता । मंगल महाश्री ।
शत्रुजय.
सं० १२०२ भाषाह सुदि ६ भोमे श्री ऋषभनाय विवं प्रतिष्टितं भी कदाचार्यः ४० जसराकेन स्वपितृ ठ० बबलुश्रेयोऽर्थ प्रविमा कारिताः।
शबय.
सं. १२६१ वर्षे ज्येष्ठ शुदि १२ श्रमिदुकेशगच्छे श्रे. महाराज ० महिसतयोः श्रेयोर्थ श्रीपार्श्वनाथबिंब का. प्र. श्री सिद्धििमः॥
ईडर(८) सं. १३....वर्षे भाषाढ़ शुदि ३ ऊकेशगच्छे श्रीसिद्धाचार्यसंताने श्री....... श्रीशांतिनाथार्षवं का० प्र० श्रीदेवगुसूरिभिः ॥
-बडोदरा-नरसिंहजीकी पोल दादापार्श्वनिना..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com