SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७० रेवती-दान-समालोचना mmmmmmmmmmmmmmmmmmmmmnwurmmmmmmmm.inwww.ima-............... चांगरिपत्रसहशपात्रः शूल्या च वायसः ॥६३३॥" शालिग्रामनिघण्टुभूषणे ८७८ पृष्ठे "सुनिषण्णकनामानिसितिवारः सितिवरः स्वस्तिकः सुनिषण्णकः । श्रीवारकः सूचीपत्रः पर्णाकः कुक्कुटः शिखी ॥ प्रस्य गण: सुनिषरणो लघुर्माही वृष्योग्निकृत्रिदोषहा । मेधारुचिप्रदोदाहज्वरहारी रसायनाः ॥" वैद्यकशब्दसिन्धौ १९२ पृष्ठे__ "शाल्मलिः -पुं. स्त्री। Bombox malabarica. Syn, Selmalica malabarica. स्वनामख्यातमहातरौ। गुणाः __वृष्यो बल्यः स्वादुः शीतः कषायो लघुः स्निग्धः शुक्रश्लेष्मवर्धनश्च । तद्रसगुण एव ग्राही कषायश्च । तत्पुष्पफलमपि तत्समगुणमेव । रा. नि. व. ८। तत्पुष्पं धृतसैन्धवसाधितं. प्रदरघ्नं रसे पाके च मधुरं कषायं गुरु शीतलं ग्राही वातलश्च । भा. पू १ भ. शाकव, । कृमिमेहघ्नं रुक्षमुष्णं पाके कटु लघु वातकफघ्नञ्च । सु. मू. ४६ अ॥" कुक्कुटी:-कुक्कुटीत्याकारकः स्त्रीलिङ्गवाची कुक्कुटशब्द । तथा-एवं मधुकुक्कुटिका-मधुकुक्कुटीत्याकारकः शब्दः । मातुलुङ्गे-मातुलुङ्गापरपर्यायबोजपूरकबृक्षे वर्तत इति शेषः । अपीत्यनेन सुनिषण्णादिग्रहणम् । मधुकुक्कुटिकेत्यत्र मध्विति विशेषणे दूरोकृते कुक्कुटिकेत्यवशिष्यते। कुक्कुटीशब्दस्यैव कप्रत्यये हस्खे च कृते कुक्कुटिका संपद्यते। तथा च तयोः पर्यायत्वं संभShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy