SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५२ रेवती-दान-समालोचना wanan mammmmmmmmmmmmmmmmmmmm कपोतशब्देन पारीशः पारीशनामकस्तरुः वृक्षोऽभिहित उक्त इत्यर्थः । पुनश्च तत्रैव पुस्तके ६०१ पृष्ठे पारीशेन पारीशशब्देन प्लक्षवृक्षो निरूपितः कथित इत्यर्थः । वनौषधिदर्पणाख्यपुस्तके ४४७ पृष्ठे पश्यतामिदं प्लक्षवर्णनम् "प्लक्षः-Ficus infectoria. A large deciduous tree. Astringent and cool. प्लक्षः कषायः शिशिरो, ब्रणयोनिगदापहः । ..... दाहपित्तकफामनः, शोथहा रक्तपित्तहृत् ॥" तथा च कपोतशब्दवाच्यप्लक्षवृक्षस्य दाहपित्तनाशकत्वेन संभवत्यत्र तदुपयोगः । शरीरशब्दस्य तूभयत्र वृक्षात्मकशरीरैकावयवे फले लक्षणाकरणेन भवति निर्वाहः ॥ ३६ ॥ कपोतस्य पाठान्तरत्वेन तृतीयोऽर्थः-- यद्वा प्रागत्र कावोई, कवोयश्रुतिमागतः ।। हस्वत्वं च यकारश्च, स्थानसाम्यात्पमादतः॥३७॥ यदेति-अथवा शरीरशब्दस्य शक्तिमात्रेण निर्वाहः स्यादेतादृशं यदि प्रकारान्तरं संभवति तदा तद्दशनीयमित्यतः 'प्रकारान्तरदर्शनोपक्रमः । अत्र अस्मिन्प्रकरणे पाक- सूत्राणां पुस्तकारोहणात्पूर्व श्रत्यनुश्रुतिप्रवाह आसीत् । गुरुः शिष्यमश्रावयत्स पुनस्तच्छिष्यमिति कर्णोपकर्णश्रवणपरंपरायां देशविशेषेणोच्चारणभेदः, अतिभेदश्च संभवत्येव, वर्तमानेऽपि तथा दृश्यते । तथा चात्र श्रुत्यनुअतिसमये कावोई-कावोईत्याकारकशब्दः कवोयशब्द Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy