SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ रेवती-दान-समालोचना warrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrowm स्यम् । तद्वस्तु दानयोग्यमेव न भवेत्। तथा च वाक्यबोधानापत्या वाक्यार्थासंगतिः स्पष्टैव । एकापत्तिदूरोकरणेऽपरापत्तिः समागता तथा च व्याघ्रनदीन्यायप्रसंगः ॥२२॥२३॥ कथमसामञ्जस्यमित्याहमार्जारोच्छिष्टमन्नाद्यं, गण्यतेऽद्यापि दूषितम् । शिष्टाः स्पृशन्ति नैवैतद्, भक्षणस्य तु का कथा २४॥ मार्जारोच्छिष्टमिति-वर्तमानकालेऽपि यदन्नदुग्धादिके खाद्यवस्तुनि मार्जारेण मुखं निविष्टं तद्वस्तु दूषितमखाद्यं नीचवणेरपि मन्यते । शिष्टजनास्तु तत्स्पर्शमपि त्यजन्ति । भक्षणं तु सुतरामेव त्यजन्ति ॥२४॥ शरीरशब्दप्रयोगोऽपि मांसार्थबाधक इत्याह पक्षाद्यङ्गसमष्टिः स्याच्छरीरं भुज्यते न तत् । प्रयोगोऽत्र शरीरस्य, मांसार्थबाधकस्ततः ॥२॥ पत्ताधङ्गसमष्टिरिति-'दुवे कवोयसरीरा' इत्यत्र शरीरशब्देन यदिमांसमेवाभिमतं स्यात्तदा 'कवोयसरीरा' इत्येव प्रयुज्येत । परं च तत्रापि 'दुवे' शब्दो बाधितः स्यात्तन्मांसे द्वित्वासंभवात् । न च द्वित्वं कपोतेऽन्वेति तद्वारा तन्मांसेऽन्वय इति वाच्यम् । 'दुवे' इत्यस्य समस्तत्वेन शरीर एवान्वयो घटते न तु कपोते । किं च शरीरशब्दस्य मांसार्थकत्वं न संभवत्येव । मांसं तु शरीरShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy