SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १४ रेवती-दान-समालोचना www ~ निवत्स्यतीति-रोगस्यापि नास्ति चिरकालिकत्वम् । तन्निवृत्त्युपायमपि जानाम्येव । मदर्थ तु तस्यापि नास्त्यावश्यकता तथापि त्वादृशानामाशङ्कां निवर्तयितुं दर्शयाम्युपायम् । यदीच्छा चेद्विनिवर्त्य विषादं प्रसन्नचित्तेनेदानीमेव रेवतीगाथापत्नीगृहं ब्रज । तदुक्तं-"तं गच्छह णं तुमं सीहा ! मेंढियगामं नगरं रेवतीए गाहावतिणीए गिहे"-(भग० १५, १, पृ० ६८६) ॥ ९॥ तत्र यदनषणीयं तत्प्रथमं दर्शयति द्वे कपोतशरीरे वै, तया मह्यमुपस्कृते।। ते न ग्राह्ये यतस्तत्राधाकर्मदोषसंश्रयः ॥ १० ॥ द्वे इति-रेवतीगाथापल्या भक्तिवशाद् द्वे कपोतशरीरे मदर्थमुपस्कृते ते तु नानेये, कुतः ? मदर्थ निष्पादितत्वात्तत्राधाकर्मदोषः संभवति । प्राधाकर्मदोषविशिष्टत्वात्तद्वस्तु न ग्राह्यमिति । मूलपाठस्तु-"तत्थ णं रेवतीए गाहावतिणीए ममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो"-(भग० १५; १, पृ०. ६८६)॥ १० ॥ किमानेयमित्याहमार्जारकृतकं पर्यु-षितं कुक्कुटमांसकम् । आनयैषणया सद्यो, भवेद्यनामयक्षयः॥११॥ - मार्जारकृतकमिति यदन्यन्मार्जारकृतं पर्युषितं ह्यस्तननिष्पादितं कुक्कुटमांसकं तद्गृहे विद्यते तत् प्रासुकमेषणाशुद्धShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy